________________
२५४ अनेकान्तव्यवस्थाप्रकरणम् । नत्र उपसर्गवद् द्योतकतया तात्पर्यग्राहकत्वमात्रमेव, घटपदस्य घटप्रतियोगिके लक्षणाध्रौव्येऽभावान्तर्भावेनैव तस्या युक्तत्वादिति चेत् ? न-'न न घटः' इत्यत्रैकस्माद् घटपदाद् घटत्व-घटाभावाभावत्वाभ्यामेकदा शक्ति-लक्षणाभ्यां बोधासम्भवेन नबः पृथक्शक्तिकल्पनावश्यकत्वाद्, द्योतकत्वपक्षेऽपि 'घटो नास्ति' इत्यादिवाक्यरीत्यैव 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधाप्रतिरोधाच्च, तस्मानायं प्राञ्जलः पन्थाः, किन्तु कथञ्चिदवक्तव्यत्वमिह 'एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्', तद्वोधनं त्वर्थनये मानसोत्प्रक्षोपस्थितखण्डशःप्रसिद्धपदार्थासंसर्गाग्रहमात्रात् कथइत्येवम्भूततात्पर्यग्राहकमेव तत्र न पदम् , यथा-धातोरर्थविशेषे तात्पर्यग्राहक उपसर्गः, नपदस्याभावाभिधायकत्वेऽपि घटपदस्य घटप्रतियोगिके लक्षणाया आवश्यकत्वे सा घटप्रतियोगिकाभाव एव स्वीक्रियत इत्याशङ्कते तत्रापीति-'घटो नास्ति' इत्यादावपीत्यर्थः । तस्याः लक्षणायाः । समाधत्ते-नेति । 'न न घटः' इत्यत्र नवयस्य तात्पर्यग्राहकत्वे घटपदमेकमेवावशिष्यते बोधकम् , तद् यदि घटप्रतियोगिकाभावप्रतियोगिकाभावे लाक्षणिकं तदा घटाभावाभावत्वेनैव घटस्य बोधः स्यात् , न तु घटत्वेन घटस्य बोधो भवेत् , भवति च घटत्व-घटाभावाभावत्वाभ्यां घटस्य बोधः, तदर्थ यदि घटत्वेन घटे शक्तिघटाभावाभावत्वेन च तत्र लक्षणेत्येवं वृत्तिद्वयमेकदा तस्येष्यते, तच्च न सम्भवति; एकदैकपदेन शक्ति-लक्षणाभ्यां शक्य-लक्ष्यार्थोभयविषयकबोधस्यानङ्गीकाराद्, अतो नञोऽभावे पृथक् शक्तिकल्पनाऽऽवश्यकीति नजस्तात्पर्यग्राहकत्वपक्षेऽपि च 'घटो नास्ति' इत्यस्य वाक्यविधयैवार्थावबोधकत्वमिति तन्नीत्या 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधः स्यादेवेत्येवमप्यवक्तव्यत्वभङ्गः शब्दनय उपपद्यत एवेत्याह-द्योतकत्वपक्षेऽपीति । यथाश्रुतव्याख्यानस्याऽसमीचीनत्वमुपसंहरति-तस्मादिति। पृच्छति-किन्त्विति । उत्तरयति-कथञ्चिदवक्तव्यत्वमिहेति । एकेति-एकपदेन पदान्तरासहकृतपदेन जन्यो यः प्रातिस्विकधर्मद्वयावच्छिन्नविषयकः स्वस्वासाधारणधर्माकलितधर्मद्वयावच्छिन्नविषयकः शाब्दबोधस्तदविषयत्वं तद्विषयत्वाभावः प्रकृते कथञ्चिदवक्तव्यत्वमित्यर्थः । तद्बोधनं तु निरुक्तावक्तव्यत्वबोधनं पुनः । अर्थनये सङ्ग्रह-व्यवहारर्जुसूत्रनये । मानसेति