________________
www
२४६ अनेकान्तव्यवस्थाप्रकरणम् । अत्रैवं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तवियप्पो, वयणपहो होइ अत्थपज्जाए। वंजणपज्जाए पुण, सवियप्पो णिव्वियप्पो य॥"
[सम्मतितर्के का० १, गा० ४१] अस्यार्थः-एवम्-अनन्तरोक्तप्रकारेण, सप्तविकल्पः-सप्तभेदः, वचनपथो भवति, अर्थपर्याये-अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, सप्ताऽप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यप्रयोक्तव्या, तत्रापि तृतीयभङ्गस्य द्वितीयभङ्गादविशेषान्न प्रयोक्तव्यत्वमिति न्यूनत्वमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'शङ्कनीयम्' इत्यनेनान्वयः निषेधहेतुमुपदर्शयति-तत्रेति-अवक्तव्यत्वसप्तभङ्गयां वक्तव्यत्वसप्तभङ्गयां चेत्यर्थः, अंशश्चासावंशग्राहकश्चांशांशग्राहकः, एवंभूतो यो धर्मो घटत्व-द्रव्यत्वादिः, तत्र कश्चिद् धर्म एवंभूतो भवति येन धर्मेण वस्तु वचनकोटिमुपगच्छति, कश्चिद् धर्मः पुनस्तदृशो भवति येन धर्मण वस्तु वक्तुं न शक्यते, तादृशधर्मेणाऽवक्तव्यत्वम् , वचनकोट्युपनायकधर्मेण वक्तव्यत्वम्, तयोरेव च प्रथम-तृतीयभङ्गार्थत्वात् , यश्च वस्तुनोंऽशोऽवक्तव्यत्वधर्मों वक्तव्यत्वधर्मश्च, युगपद्विवक्षिताभ्यां ताभ्याम् , एवं वस्तुनो धर्मो यो वक्तव्यत्वधर्मोऽवक्तव्यत्वधर्मश्च, युगपद्विवक्षिताभ्यां ताभ्यामवक्तव्यस्यैव भावप्रधाननिर्देशादवक्तव्यत्वस्यैव तृतीयभङ्गार्थत्वान्नावक्तव्यत्वसप्तभङ्गयां प्रथमभङ्गादविशेषस्तृतीयभङ्गे, नवा वक्तव्यत्वसप्तभङ्गयां द्वितीयभङ्गादविशेषस्तृतीयभङ्गे इत्यर्थः, तथा च व्यवस्थितोऽयमर्थः—सप्तधैव वचनमार्गों वस्तुप्रतिपादने इत्युपसंहरति-इत्थमिति-अस्यार्थकथनमिदम्-उक्तन्यायेनेति ॥
अत्र सप्तभङ्गयाम्। एवम् अन्तरोल्लिख्यमानसम्मतिगाथोक्तप्रकारेण, एवं इति"एवं सप्तविकल्पो वचनपथो भवति अर्थपर्याये व्यञ्जनपर्याये पुनः सविकल्पो निर्विकल्पश्च" ॥ इति संस्कृतम् । अस्यार्थः अनन्तराभिहितसम्मतिवचनस्यार्थः । सङ्ग्रह-व्यवहारर्जुसूत्रलक्षणे सङ्ग्रह-व्यवहारर्जुसूत्रवरूपे, नैगमस्य सिद्धसेनदिवाकरमते सङ्ग्रह-व्यवहारयोरेवान्तर्भावादर्थनयत्वेनानुपादानम् । तत्र सप्तसु भङ्गेषु मध्ये । अस्तित्वस्य सत्तासामान्यलक्षणस्य प्रतिपादकः 'स्यादस्त्येव' इति प्रथमो भङ्गः