________________
तत्त्वबोधिनीविवृतिविभूषितम् २४१ - अस्यार्थः-यस्य-वस्तुनो, देशोऽसत्त्वे आदिष्टोऽसन्नेवायमित्यवक्तव्यानुविद्धो विवक्षितोऽपरश्वासदनुविद्धः, उभयथा-सदसत्त्वाभ्याम् , आदिष्टस्तदा तद् द्रव्यं नास्ति चावक्तव्यं च भवति विकल्पवशात्, तव्यपदेश्यावयवाभेदोपचारात्, द्रव्यस्यापि तद्व्यपदेशासादनात्, देशानुपरक्तद्वितीय-तृतीयभङ्गव्युदासेनायं षष्ठो भङ्गः प्रवर्तते ६ ॥
देशेऽस्तित्वस्य देशे नास्तित्वस्य देशे च युगपदुभयोर्विवक्षायां सप्तमः । आह च
"सब्भावा-ऽसब्भावे, देसो देसो य उभयहा जस्स। . तं अस्थि णस्थि अवत्तव्वयं च दवियं विअप्पवसा ॥" ..
- [सम्मतितर्के का० १, गा० ४० ] अस्यार्थः-यस्य-देशिनः, देशः-अवयवः, देशः-धर्मो वा, सद्भावे
भवति द्रव्यं विकल्पवशात्" ॥ इति संस्कृतम् । अस्यार्थः अनन्तरोपदर्शितसम्मतिवचनस्यार्थः । अवयवेऽवक्तव्यानुविद्धासत्त्वस्यासत्त्वानुविद्धावक्तव्यत्वस्य च विवक्षितत्वेऽवयवयोरेव तथाव्यपदेशः स्याद् , वस्तुनश्च कथं तथाव्यपदेश इत्यत आह-तव्यपदेश्येति-तथाव्यपदेश्यो योऽवयवस्तदभेदस्योपचारात्, द्रव्यस्यापि वस्तुनोऽपि, तयपदेशासादनात् तद्व्यपदेशप्राप्तेः । 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गे नास्तित्वं देशानुपरक्तमेव विषयः, एवं 'स्यादवक्तव्य एव घटः' इति तृतीयभङ्गेऽवक्तव्यत्वं देशानुपरक्तमेव विषयः, षष्ठे तु 'स्यान्नास्त्येव स्यादवक्तव्य एव घटः' इत्यत्र देशानुषक्तयोर्नास्तित्वा-ऽवक्तव्यत्वयोर्विषयत्वमित्येवं द्वितीय-तृतीयभङ्गाभ्यां भेदेन षष्ठभङ्गप्रवृत्तिरित्याह-देशानुपरक्तेति ।
'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति सप्तमभङ्ग भावयतिदेशेऽस्तित्वस्येति । उभयोः अस्तित्व-नास्तित्वयोः । अत्र सम्मतिवचनं प्रमाणयति-आह चेति । सम्भावा-ऽसब्भावे इति-"सद्भावी-ऽसद्भाचे देशो देशश्च उभयथा यस्य । तदस्ति नास्ति अवक्तव्यं च द्रव्यं विकल्पवशात्" ।। इति संस्कृतम्।
अ. व्य. १६