________________
११
अङ्काः , विषयाः,
पत्र-पती ११ प्रत्यमिशाप्रामाण्ये तत्रापूर्वार्थविज्ञानमिति भट्टपद्यमुपष्ट. म्भकम् ।
९- २ १२ इन्द्रियसम्प्रयोगजत्वेन प्रत्यभिज्ञानस्य प्रत्यक्षत्वमित्यत्र नहि . स्मरणतो यत् प्रागित्यादिपद्यत्रयं भट्टस्य संवादकमुपदर्शितम् । १०- २ १३ सामान्यद्रव्यादिलक्षणापूर्वप्रमेयसद्भावः प्रत्यभिज्ञानस्य स्थापितः। १०- ९ १४ सविकल्पकस्य निर्विकल्पकस्य च प्रत्यभिज्ञानस्य प्रामाण्यं
भावितम् । १५ विनाशस्य सहेतुकत्वेन कारणविलम्बाद्विलम्बे स्थैर्यमनाबाधकम् ।
१४- १ १६ भावान्तरविनिर्मुक्तभावरूपस्य विनाशस्य सहेतुकत्वे भावान्तर___ विनिर्मुक्त इति पद्यसंवादः, इति स्थैर्यवादिपूर्वपक्षः। स्थैर्यवादिपूर्वपक्षप्रतिविधानं बौद्धस्य । ..
१५- ३ १७ क्षणक्षयसिद्धौ नाध्यक्ष प्रवर्तत इत्यस्यापाकारणम् । १५-६ १८ विकल्पात्मकप्रत्यक्षस्य क्षणिकतायामभावेऽपि निर्विकल्पक- प्रत्यक्षं तत्र प्रमाणमिति निष्टङ्कितम् ।
१६-३ १९ व्यवहारसाधनाय विप्रतिपत्तिनिरासाय च प्रत्यक्षविषयेऽपि
क्षणिकत्वेऽनुमानस्यादरः, तत्सम्भवश्च सविकल्पकस्यापि तस्य
परम्परया वस्तुसम्बन्धेन प्रामाण्यञ्च । २० क्षणिकत्वे सत्त्वहेतुकानुमानं दर्शितम्, तत्र क्षणिकत्वस्य
प्रत्यक्षेणानिश्चयाखेतु-साध्ययोस्तादात्म्याविनाभावग्रहो न
सम्भवतीति प्रश्नः। २१ तत्र बौद्धाभिमतं साध्य-साधनयोस्तादात्म्यमनुमानसिद्ध
माशङ्का निराकृतम् । २२ सामर्थ्यलक्षणसत्त्वस्य नित्यात् खव्यापकक्रम-योगपद्यनिवृत्त्या
निवर्तमानस्य क्षणिकेष्वेवावस्थानमिति बौद्धाभिप्रेतमाशका .. निराकृतम्।
२०- १
१८- १
१८-३