________________
अङ्काः ,
२०-१३
२८-७
विषयाः,
पत्र-पक्षी २३ क्षणिकत्वे क्रमाक्रमप्रतिपत्तेरसम्भवो दर्शितः ।
२०- ३ . २४ नित्यात् क्रमाक्रमव्यावृत्तिः स्पष्टीकृता। २५ क्षणिकत्वस्य प्रत्यक्षेणाग्रहात् साध्य-साधनयोरविनाभावग्रहो न ..
सम्भवतीति प्रश्नस्य प्रतिविधानं केषाश्चिद् बौद्धविशेषाणां तत्र क्रमयोगपद्ययोः प्रत्यक्षसिद्धत्वमुपपादितम् ।
२१-६ २६ दृष्टेष्विवादृष्टेष्वपि क्षणिकत्वव्याप्तमर्थक्रियाकारित्वं सिद्धमिति
सत्त्वेन क्षणिकत्वस्यानुमानं विदुषां युक्तमिति दर्शितम् । २५२७ सत्त्व-क्षणिकत्वयोस्तादात्म्यलक्षणप्रतिबन्धग्रहो विपर्यये बाधक
प्रमाणादित्यभ्युपगन्तृणां बौद्धविशेषाणां मतमुपदर्शितम् । २८ तत्र अक्षणिकेषु क्रमयोगपद्यायोगो व्यवस्थापितः, तत्र सह
कारिक्रमात् कार्यक्रम इति स्थैर्यवाद्यभिमतस्य निराकरणम् । २९ अक्षणिकेष्विव क्षणिकेष्वप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वमनुप
पन्नमिति प्रतिबन्धा प्रत्यवस्थानं स्थैर्यवादिनः, तत्र कः शोभेत इति पद्यत्रयसंवादः ।
३४- २ ३० अस्य प्रतिविधानं क्षणिकवादिनः तत्र सामग्याः कार्यजनकत्व
प्रवाद उपचारात् कुर्वद्रूपत्वलक्षणविशेषबलात् प्रत्येकस्य कारणत्वमुक्तविशेषस्य व्यवस्थापनश्च ।
३६-६ ३१ क्षणिकक्षित्याद्यनेककारणजनितस्यैकत्वम् ।
३८- ३ ३२ सामग्रीमाश्रित्य कारणभेदात् कार्यमेदासजनस्य क्षणिकपक्षे
इष्टापत्त्या परिहरणम् । ३३ क्षणिकानामेव हेतुत्वे तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्व
प्रसञ्जनस्य निराकरणम् , कुर्वद्रूपत्वेन कारणतामालम्ब्य स्थिरवाद्युपदर्शितदोषान्तराणामप्युन्मूलनम् ।
... ४२- २ ३४ क्षणिकपक्षेऽनष्टात् कारणात् कार्यजन्मोपपादनम्, तत्र अनष्टा
जायते कार्यम् इति प्राचीनपद्यसंवादः ।
४०-
३