________________
अङ्काः,
विषयाः,
॥ ऋजुसूत्रनयनिरूपणम् ॥
१ निरुक्तितो लक्षणमृजुसूत्रस्य, ज्ञानगतं वस्तुगतञ्चावक्रत्वमृजुस्वमुद्भावितम् ।
२ क्रमेण ज्ञान - शब्दार्थात्मकर्जुसूत्रलक्षणं भावितम्, तत्र प्रमातृगता-ऽभ्युपगमगते च ऋजुसूत्रलक्षणे भाविते ।
३ स्वोपदर्शितनिरुक्तौ विशेषावश्यकभाष्यसंवादः, "उज्जुं ऋजुं'• इत्यादिसंवादकभाष्यवचनस्य विवरणम् ।
४ ऋजुसूत्रनये अतीता ऽनागत - परकीयवस्तूनां वक्रत्वं निष्टङ्कितम् । ५ अतीताद्यर्थाभ्युपगन्तृव्यबहारनयम्प्रति ऋजसूत्रनयस्य पर्ययोगो दर्शितः ।
६ लिङ्ग-सङ्ख्या-वचन-पर्यायभेदेऽपि निक्षेपचतुष्टयाक्रान्तमेकमेव वस्त्वभ्युपगच्छत ऋजुसूत्रस्य भावरूपैकनिक्षेपाक्रान्तं लिङ्गसङ्ख्या-भिन्नपर्यायशब्दावाच्यं स्वीकुर्वतः शब्दनयाद्विशेषो दर्शितः, तत्र भाष्यसंवादश्च ।
ऋजुसूत्रनयाद्वौद्धदर्शनस्याविर्भावः, तदुपोद्वलकं पलालं न दहत्यग्निरिति पद्यं बौद्धदर्शनानुसारिणः ।
तत्त्वबोधिनीविवृतिसमलङ्कृतस्यानेकान्तव्यवस्थाप्रकरणस्योत्तरार्द्धस्य विषयानुक्रमणिका -
७
८ क्षणक्षयसाधकं प्रत्यक्षादिप्रमाणं नास्तीति तदभ्युपगन्तृबौद्धमतमृजुसूत्रनयसमुत्थं न युक्तमिति स्थैर्यवादिनः पूर्वपक्षः ।
९ अन्त्यक्षणदर्शनात् प्राक् सदृशदर्शन दोषान्न क्षणक्षयप्रत्यक्षमित्यत्र क्वचित्तदपरिज्ञानमिति संवादः ।
१० क्षणिकत्वबाधिका प्रत्यभिज्ञाप्रत्यक्षात् स्थैर्य प्रतिपत्तिर्दर्शिता ।
• पत्र-पङ्की
१- ७
१-१३
२- २
२- ६
१
७- २
८- ३