________________
२२८ अनेकान्तव्यवस्थाप्रकरणम् । वक्तव्यः, तथा हि-य उपयोगः स घट इति यदुच्येत तर्दुपयोगमात्रकमेव घट इति सर्वोपयोगस्य घटत्वप्रसक्तिरिति प्रतिनियतस्वरूपाभावादवाच्यः, अथ यो घटः स उपयोग इत्युच्येत तथाप्युपयोगस्यार्थत्वप्रसक्तिरित्युपयोगाभावे घटस्याप्यभावः, ततश्च कथं नाऽवाच्यः ? ॥ १६ ॥ . तदिदमभिप्रेत्योक्तं सम्मतौ
"अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं । . वयणविसेसाईअं दव्वमव्वत्तव्वयं पडइ" ॥
- [सम्मतितकें, का० १, गा० ३६] अस्यार्थः-अर्थान्तरभूतैर्निजकैश्च पर्यायैः, क्रमेण 'स्यात् सन् , स्यादसन्' इति द्वौ भङ्गौ भवत इति शेषः । द्वाभ्यां चाऽऽदिभ्याम्प्रागुक्ताभ्यां प्रकाराभ्याम्, समकम्-युगपद्, विवक्षितमिति शेषः, द्रव्यम् , वचनविशेषातीतं सत्-तथाविधवचनवाच्यताऽनापन्नं सद्, अवक्तव्यकं पतति-तृतीयभङ्गविषयतामास्कन्दतीति ॥ योगाभ्याम् । तथोपदिष्टत्वे यथाऽवक्तव्यत्वं तथा भावयति-तथा हीति-भावनेयं व्यक्तार्था। . भङ्गत्रयसमर्थने सम्मतिसम्मतिमुपदर्शयति तदिदमभिप्रेत्योक्तं सम्मताविति । अत्थंतर इति-"अर्थान्तरभूतैश्च निजकैश्च द्वाभ्यां समकमादिभ्याम् । वचनविशेषातीतं द्रव्यमवक्तव्यकं पतति" ॥ इति संस्कृतम् । अस्यार्थः एतदननन्तरोक्तसम्मतिवचनस्यार्थः । 'अर्थान्तरभूतैर्निजकैश्च' इत्येतावन्मात्रोक्तो कैः किं भवतीत्याकासासद्भावाद् निराकाङ्क्षप्रतिपत्तिर्न भवेदित्यत आह-पर्यायैः क्रमेण 'स्यात् सन्', 'स्यादसन्' इति द्वौ भङ्गो भवत इति शेष इति । 'समकम्' इत्यस्य 'युगपद' इत्यर्थोपवर्णनम् । अत्रापि निराकाङ्क्षप्रतिपत्तये आहविवक्षितमिति शेष इति । 'वचनविशेषाऽतीतं सद्' इत्यस्याऽर्थव्यावर्णनम्-तथाविधवचनवाच्यताऽनापन्नं :सद् इति । अवक्तव्यकं पतति इत्यस्य, भावार्थकथनम्-तृतीयभङ्गविषयतामास्कन्दतीति । उक्तगाथायां