________________
तत्त्वबोधिनीविवृतिविभूषितम् २२७ रूपादयस्ते, एवं च रूपादीनां घटताऽवाच्याऽरूपत्वादित्वाद् घटस्य, नहि परस्परविलक्षणबुद्धिग्राह्या रूपादयः एकानेकात्मकप्रत्ययग्राह्याऽरूपादिरूपघटतां प्रतिपद्यन्ते, विशेष्यलोपादवाच्यः, अथाप्यरूपा रूपादयः, नन्वेवमपि रूपादय एव न भवन्तीति तेषामभावे केऽसंहृतरूपतया विशेष्याः ? येनाऽसंहृतरूपा रूपादयो घटो भवेदित्येवमप्यवाच्यः अनेकान्तवादे च कथञ्चिदवाच्यः ॥ १४ ॥
यदि वा, रूपादयोऽर्थान्तरभूताः, मतुबर्थो निजः, ताभ्यामादिष्टो घटोऽवक्तव्यः, रूपाद्यात्मकैकाकारावभासप्रत्ययविषयव्यतिरेकेणापररूपसम्बन्धानवगतेर्विशेष्याभावाद् 'रूपादिमान् घटः' इत्यवाच्यः, न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणापररूपादिप्रतिभास इति विशेषणाभावादप्यवाच्यः, अनेकान्ते तु कथञ्चिदवाच्यः ॥ १५ ॥
अथवा, बाह्योऽर्थान्तरभूतः, उपयोगस्तु निजः, ताभ्यामादिष्टोऽ
पद्यन्ते' इत्यनेनान्वयः । विशेष्यलोपादिति-'असंहृतरूपा रूपादयो घटः' इत्यत्र 'असंहृतरूपाः' इति विशेषणम् 'रूपादयः' इति ‘विशेष्यम्' अरूपादिव्यावृत्तत्वे सत्येव रूपादित्वं रूपादीनां च घटनाविवक्षायामरूपादिता हि घटता, तस्यां चारूपादिव्यावृत्तरूपताया अभावाद् रूपादिलक्षणविशेष्यलोपादवाच्य इत्यर्थः । अथापि घटरूपतायामपि । नन्वेवमपि रूपादीनामरूपत्वेऽपि, येऽरूपास्ते रूपादयो न भवन्तीति नियमादरूपत्वे रूपादित्वं न स्यादिति ते रूपादय एव न भवन्तीत्यतो रूपादीनामभावे सति विशेष्याभावात् केऽसंहृतरूपतया विशेष्याः ? न केऽपीत्यतोऽसंहृतरूपा रूपादयो घट इत्येवं वक्तुं न शक्यत इत्यवाच्य इत्यर्थः । यद्यपेक्षाभेदेन रूपादित्वमरूपादित्वं चैकत्रोपेयते तदाऽनेकान्तवादे सति कथञ्चिदवाच्य इत्याह-अनेकान्तवादे चेति ।
तृतीयभङ्गोपपादकं पञ्चदशप्रकारमुपदर्शयति-यदि वेति । ताभ्यां रूपादिमतुबाभ्याम् । अत्र क्रमेण विशेष्याभावाद् विशेषणाभावाच रूपादिमान् घट इति वक्तुं न शक्यत इत्यवाच्यत्वं प्रतिपादयति-रूपादीति-व्यक्तमदः । ........
तृतीयभङ्गोपपादकमन्तिमप्रकारमावेदयति अथ वेति । ताभ्यां बाह्योप