________________
२२६ अनेकान्तव्यवस्थाप्रकरणम् । प्रासात् , अथ नैयायिकादीनां यथा घटसत्त्वे भूतले सतोऽपि घटाभावस्य न सम्बन्धः, किन्तु तदपसारणदशायामेव तत्कालावच्छिन्नस्वरूपात्मा सः, तथा ममापि सन्द्रुतरूपस्य प्राक् सत्त्वेऽपि तत्कालावच्छिन्नस्वरूपात्मा न सम्बन्धः, घटसामग्रीसम्पत्तौ च सम्बन्धलाभाद् व्यवहारसिद्धिरिति चेत् ? न-उभयोरपि वादिनोर्यथोक्तसम्बन्धस्याऽनेकान्तं विनाऽवाच्यत्वादिति दिक् ॥ १३ ॥
अथवा, रूपादयो ह्यर्थान्तरभूताः, असंहृतरूपत्वं सामूहिकप्रत्ययग्राह्यं निजम् , ताभ्यामादिष्टोऽवक्तव्यः, यथा हि-अरूपादिव्यावृत्त
र्भावोऽपि घटोत्पत्तितः प्राक् सत्त्वादिषु सन् ? असन् वा ?, आधे-आविर्भूतरूपेणापि सन्द्रुतरूपस्य प्राक् सत्त्वात् सत्त्वादीनां वैलक्षण्यं न स्यात् , द्वितीये-पूर्वमसत एवाविर्भावस्योत्तरकाले भावादसत्कार्योत्पादप्रसङ्ग इति दोषस्तदवस्थ इत्यर्थः। पुनः परः शङ्कतेअथेति। सतोऽपि नित्यत्वात् सतोऽपि, तदानीं घटाभावस्याभावे तस्यानित्यत्वमनुषज्यतेत्याशयः। न सम्बन्धः सम्बन्धाभावः, घटाभावस्येव तत्सम्बन्धस्यापि भावे घटसत्त्वदशायां घटाभावबुद्धिस्तत्र प्रसज्यत इत्यतस्तस्य तदानी सम्बन्धस्तत्र नास्तीत्यवश्यमभ्युपेयमिति । तदपसारणदशायामेव भूतलाद् घटापसारणदशायामेव । तत्कालेति-घटापसारणकालावच्छिन्नभूतलस्वरूपात्मा घटाभावस्य सम्बन्ध इत्यर्थः । ममापि कपिलानुयायिनोऽपि । तत्कालेति-घटोत्पत्तिपूर्वकालावच्छिन्नसत्त्वादिस्वरूपात्मा न सम्बन्ध इत्यर्थः। सामग्रीसम्पत्तौ चेति-घटोत्पादकसामग्रीसम्पत्ती तदनन्तरकालावच्छिन्नखरूपसम्बन्धस्य लाभात् सन्द्रुतरूपघटव्यवहारसिद्धिरित्यर्थः । प्रतिक्षिपति-नेति । भूतलस्वरूपस्य कदाचिद् घटाभावसम्बन्धत्वं कदाचिन्न तत्सम्बन्धत्वम् , सत्त्वादिस्वरूपस्य कदाचित् सन्द्रुतरूपसम्बन्धत्वं कदाचिन्न तसम्बन्धत्वमित्यनेकान्तं विना नोकोपपत्तिरित्याह-उभयोरपीति-नैयायिक-कपिलानुयायिनोरपीत्यर्थः । . तृतीयभङ्गोपपादकं, चतुर्दशप्रकारमुपदर्शयति-अथ वेति । एतदन्तरम् 'असंहृतरूपादयो घट इत्यत्र दर्शने' इति दृश्यम् । ताभ्यां रूपादित्वाऽसंहृतरूपत्वाभ्याम् । अवक्तव्यतामेव भावयति-यथा हीति । एवं चेति-तथेत्यर्थे । 'नहि' इत्यस्य प्रति