________________
२२५
तत्त्वबोधिनीविवृतिविभूषितम् भावादभाव इति विशेष्याभावादवाच्यः, असत्त्वे त्वसत्कार्योत्पादप्रसङ्गः, न चैवमभ्युपगम्यते, अभ्युपगमेऽपि विशेषणाभावादवाच्यः, तत्काले सन्द्रुतरूपत्वान्न विशेषणाभाव इति चेत् ? कालभेदेनापि सदसद्रूपसमावेशेऽनेकान्तप्रवेशात् , प्राक् शक्त्यैव सन्दुतरूपमस्ति, न च तथा तत् सत्त्वादिवैलक्षण्यव्याहन्तु, व्यक्त्या तु घटसामग्रीत एव तत् स्यादिति न दोष इति चेत् ? न-व्यक्तेरपि सदसद्विकल्प
विशेषणम् , विशेष्यीभूताः सत्त्वादय इति सन्द्रुतरूपस्य तेषु सत्त्वे तेषामभावो विशेष्याभाव इति ततोऽवाच्य इत्यर्थः । असत्त्वे तु सन्द्रुतरूपस्य घटात्मकैक्यपरिगतिलक्षणस्य सत्त्व-रजस्तमस्सु असत्त्वे च । न चैवमभ्युपगम्यते कपिलानुयायिभिरसत्कार्योत्पादो न चाऽभ्युपगम्यते । अभ्युपगमेऽपि, असत्कार्योत्पादस्याभ्युपगमेऽपि । विशेषणाभावात् सन्द्रुतरूपत्वलक्षणविशेषणाभावात् । अवाच्यः निजं यत् सन्द्रुतरूपं तद्विशिष्टो घटोऽवाच्यः । तत्काल इति-घटोत्पत्तितः प्राकाले सत्त्व-रजस्तमसां सन्द्रुतरूपत्वाभावेऽपि घटोत्पत्तिकाले सन्द्रुतरूपत्वान्न विशेषणाभाव इत्यर्थः । एवं सति सत्त्वादयः सन्द्रुता-ऽसन्द्रुतरूपइत्यनेकान्तवादप्रवेशापत्तेरुक्ताभ्युपगमो नैकान्तवादिनो युक्त इत्याह-कालभेदेनाऽपीति । अत्र अथवा सन्द्रुतरूपाः सत्त्वादयो घटः । इत्यकारप्रश्लेषकमन्तरेणैव पाठो युक्तः, यतः साङ्ख्यदर्शनस्वरूपकीर्तनमिदम् । तत्रैक्यपरिणतिप्राप्ताः सत्त्वादयो घट इत्यर्थः, यदा सन्द्रुतरूपाः सत्त्वादयो घट इति तदा ‘अर्थान्तरभूताः सत्त्वादयः' इत्युक्त्यैव सन्द्रुतरूपत्वविशेषणविकलानां तेषां प्रदर्शनमायातमेवेत्यसन्द्रुतरूपत्वमर्थतः प्राप्तं नोपादेयमेव, यत एव च सन्द्रुतरूपत्वमेव सत्त्वादीनां विशेषणतयाऽभिहितमस्ति विशेष्यतया च सत्त्वादीनामभिधानमस्ति, तत एव चाग्रे 'विशेषणाभावाद्' इत्यनेन 'सन्द्रुतरूपत्वाभावाद् इत्यस्य विशेष्याभावाद्' इत्यनेन 'सत्त्वादीनामभावाद्' इत्यस्यावबोध इति बोध्यम् । परः शङ्कते-प्रागिति-घटोत्पत्तितः प्राक्काले सत्त्वादिषु शक्त्यैव सन्द्रुतरूपं विद्यत इत्यर्थः । न चेति-तथा शक्तिरूपेण प्राकाले विद्यमानम्, तत् सन्द्रुतरूपम् , सत्त्वादिवलक्षण्याघातकं न चेत्यर्थः, व्यत्तया तु आविर्भूतरूपेण पुनः । घटसामग्रीतः एव घटोत्पादकदण्डचक्रसलिल सूत्रादिकारणसमूहत्त एव । तत् स्यात् सन्तृतरूपं स्यात् । प्रतिक्षिपति-नेति । व्यक्तेरपीति-घटस्थावि
अ. व्य. १५