________________
२२४
अनेकान्तव्यवस्थाप्रकरणम् । अत एव न तद्वाच्यमन्त्यविशेषवत् , अन्यविशेषस्तु निजः, सोऽप्यवाच्योऽनन्वयात् , प्रत्येकाऽवक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्यः, अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः ॥ १२ ॥
अथवाऽसन्द्रुतरूपाः सत्त्वादयो घटः सन्द्रुतं रूपम् , प्रतिनियतार्थक्रियाकारितावच्छेदिका ऐक्यपरिणतिरित्यत्र दर्शनेऽर्थान्तरभूताः सत्त्वादयो, निजं सन्द्रुतरूपम् , ताभ्यामादिष्टो घटोऽवक्तव्यः, यतः सन्द्रुतरूपस्य सत्त्व-रजस्तमस्सु सत्त्वे सत्त्व-रजस्तमसामभावप्रसक्तिः, तेषां परस्परवैलक्षण्येनैव सत्त्वादित्वात् , सन्द्रुतरूपत्वे च वैलक्षण्या
तत्तद्व्यक्तिगतमेकम् , एकत्वादेव चान्यत्रान्वयाभावादनन्वयिरूपतेत्यर्थः । अत एव अनन्वयिरूपत्वादेव । तत् स्वरूपसत्त्वात्मकं सत्त्वम् न वाच्यं यथाऽन्त्यविशेष इत्यर्थः । सोऽपि अन्यविशेषोऽपि, इत्थं च प्रत्येकमवक्तव्याभ्यां सत्त्वविशेषाभ्यामादिष्टो घटोऽवक्तव्य इत्यर्थः । स्वरूपसत्त्वमिन्नमपि यदि सत्त्वमेतद्वन्थविषयस्तदाप्येकं तदनेकत्र न सम्बद्धुमर्हति, यतस्तस्यैकदेशाभावात् पर्यायैकत्र वर्तमानस्य सतस्तस्यान्यत्र वृत्त्यसम्भवादनन्वयिरूपतेति बोध्यम् ।
तृतीयभङ्गोपपादकं त्रयोदशप्रकारमुपदर्शयति-अथवेति-अत्र 'अथवाऽसन्द्रुतरूपाः' इत्यकारप्रश्लेषः । असन्द्रतरूपाः परस्परविविक्तस्वरूपाः । सत्त्वादयः सत्त्व-रजस्तमोऽभिधाना गुणाः । घटः सन्द्रतं रूपं 'घटः' इत्येवमेकतया यद् निर्दिश्यते तत् स्वरूपं सन्द्रुतरूपम् । परस्परविविक्ताः सन्तः सत्त्वादयो न प्रतिनियतजलाहरणाद्यर्थक्रियाकारिण इति तेषां या घटस्वरूपेणैक्यपरिणतिः सैव प्रतिनियतार्थक्रियाकारिता या घटनिष्ठा तस्या अवच्छेदिका, ऐक्यपरिणतिरेव च सन्द्रुतं रूपम् । इत्यत्र दर्शने एवंप्रकाराभ्युपगन्तृकपिलानुयायिदर्शने । अर्थान्तरभूताः सत्त्वादयः असन्दुतरूपाः सत्त्वादयोऽर्थान्तरभूताः घटात्मकवस्तुतो मिन्नस्वरूपाः, तेषां यदैक्यपरिणतिलक्षणं सन्द्रुतरूपं तद् घटस्य निजं रूपम् । ताभ्यां सन्द्रुता-ऽसन्द्रुतरूपाभ्याम् । आदिष्टो घटो न केनाऽपि शब्देनाऽभिलाप्य इत्यवक्तव्य इत्यर्थः । इत्थमवक्तव्यत्वे हेतुमुपदर्शयति-यत इति । सन्द्रतरूपस्य परस्पराऽविविक्ततालक्षणैक्यपरिणतिरूपस्य । तेषां सत्त्व-रजस्तमसाम् , सत्त्व-रजस्तमसां सन्द्रुतरूपत्वं