________________
२१९
तत्त्वबोधिनीविवृतिविभूषितम् वाच्यत्वेनेब कुटशब्दवाच्यत्वेनापि घटस्तर्हि त्रिजगत एकशब्दवाच्यताप्रसक्तिः, घटस्य वाऽशेषपटादिशब्दवाच्यत्वप्रसक्तिरिति घटशब्दवाच्यत्वप्रतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गश्च, अर्थे वाच्यतायाः शब्दे वाचकतायाश्च समानसंविसंवेद्यत्वात् , तथा घटशब्देनापि यद्यवाच्यः स्यात् तर्हि घटशब्दोच्चारणवैयर्थ्यप्रसक्तिः, एकान्ताभ्युपगमेऽपि घटस्यैवाऽसत्त्वात् सङ्केतद्वारेणापि न तद्वाचकः कश्चिच्छब्द इत्यवाच्य एव ॥ ७ ॥
अथवा, घटशब्दाभिधेये तत्रैव घटे हेयोपादेयाऽन्तरङ्गबहिरङ्गोपयोगाऽनुपयोगरूपतया सदसत्त्वात् प्रथम-द्वितीयौ ताभ्यां युगपदादिष्टोऽवाच्यः, यदि हि हेयबहिरङ्गानर्थक्रियाकार्यऽसन्निहितरूपेणाप्यर्थ
इत्यस्य समर्थनम् , घटशब्दवाच्यत्वप्रतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गः कुतः ? इत्यपेक्षायामाह-अर्थे वाच्यताया इति । कुटशब्दवाच्यत्वेनाऽघट इति वद् घटशब्दवाच्यत्वेनाप्यघटत्वेऽघट इत्येवं वाच्य इत्यपि न सम्भवतीत्युपदर्शयतितथेति। 'घटशब्देनापि यद्यवाच्यः स्याद' इत्यस्य 'घटशब्दवाच्यत्वेनाऽप्यघट इति स्याद् एवमर्थो व्याख्येयः, तथैव प्रक्रमसङ्गतेरिति बोध्यम् , घटरूपार्थगतये हि घटशब्दोच्चारणं क्रियते, घटशब्दवाच्यत्वेनाप्यघटत्वे घटशब्दवाच्यस्य न घटत्वमिति न घटशब्दतो घटरूपार्थप्रतीतिरिति तदर्थं तदुच्चारण न स्यादेवेत्यर्थः । एकान्तात्मकं वस्तु नास्त्येवेति न तद्वाचकः कश्चिच्छब्दोऽपीत्येकान्तसमाश्रयणेऽप्यवाच्यत्वं सुव्यवस्थितमित्याह-एकान्ताभ्युपगमेऽपीति । __अष्टमं प्रकारमुक्तभङ्गत्रयसमर्थकमुपदिशति-अथवेति । अत्र उपादेयाऽन्तरगोपयोगरूपत्वं घटस्य निजं रूपम् , तेन घटस्य सत्त्वविवक्षया 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, हेय-बहिरङ्गा-ऽनुपयोगरूपत्वमर्थान्तरम् , तेनासत्त्वविवक्षया 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टो घटो वक्तुमशक्य इति 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्याह-घटशब्दाभिधेय इति । निरुक्तरूपाभ्यां युगपदादिष्टो न घट इत्येवं वाच्य इत्याह-यदि हीति । हेयेति-हेयं बहिरङ्गं चार्थक्रियायामनुपयुक्तत्वादनर्थक्रियाकार्यसनिहितरूपम् , तद्रूपेणापि घट