________________
अनेकान्तव्यवस्थाप्रकरणम् ।
"जे वयणिज्जवियप्पा, संजुज्जंतेसु होंति एएसु । सा ससमयपण्णवणा तित्थयराssसायणा अण्णा ।। " [ सम्मतितर्फे का० १, गाथा - ५३ ]
ये वचनीयस्य अभिधेयस्य विकल्पाः तत्प्रतिपादका अभिधानभेदाः, संयुज्यमानयोः - अन्योऽन्यसम्बद्धयोर्भवन्ति, अनयोः - द्रव्यास्तिक-पर्यायास्तिकनयवाक्ययोः, ते च 'कथञ्चिन्नित्य आत्मा, कथचिदनित्य' इत्येवमादयः, सा - एषा, स्वसमयस्य - तत्त्वार्थस्य, प्रज्ञापना - निदर्शना, अन्या - निरपेक्षनयप्ररूपणा, तीर्थकरस्य; आशातना - अधिक्षेपः, तत्प्ररूपणोत्तीर्णत्वात्, उत्सर्गतः स्याद्वाददेशनाया एव तीर्थकरेण विहितत्वाद् "विभज्जवायं च वियागरिज्जा" इत्याद्यागमवचनोपलम्भात् ॥
www
२०४
www
पुरुषविशेषमपेक्ष्यापवादतस्त्वेकनयदेशनायामपि न दोषः, तदाह
सम्मतौ
wwwwww
" पुरिसज्जायं तु पडुच्च, जाणओ पन्नवेज्ज अन्नयरं ॥ परिकम्मणाणिमित्तं, ठाएहि सो विसेसं पि ॥
[ सम्मतितर्क का० १, गाथा - ५४ ]
उक्तार्थे सम्मतिसंवादमाह - तदुक्तमिति । जे वयणिज्ज० इति - "ये वचनीयविकल्पाः संयुज्यमानयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना तीर्थकरासातनाऽन्या ॥ इति संस्कृतम् । विवृणोति - य इति । कीदृशास्ते अभिधेयप्रतिपादका अभिधानमेदा इत्यपेक्षायामाह - ते चेति - विकल्पाश्चेत्यर्थः, तत्प्ररूपणोत्तीर्णत्वात् तीर्थकरकर्तृकतत्त्वप्ररूपणा बहिर्भूतत्वात् । स्याद्वाददेशनाया एवोसर्गतस्तीर्थ करविहितत्वे आगमवचनं प्रमाणयति विभजवायं च० इति - 'विभज्यवादं च व्याकुर्याद् इति संस्कृतम्। ‘उत्सर्गतः' इत्युक्त्या अपवादतः पुरुषविशेषमुद्दिश्यैकन यदेशनाऽपि न दोषावहेति सूचितम्, तत् स्पष्टयति - पुरुषविशेषमपेक्ष्येति ॥