________________
१९८
अनेकान्तव्यवस्थाप्रकरणम् । ___ अथ भिन्नो देशिनो देशः, तर्हि प्राक् त्वदुक्तयुक्तेरेव, तस्य-देशिनः तकः-असौ देशो न भवतीति स्मर्यतामिदम् ; न च वस्तुसङ्क्रमादिदोषभयाद् देश्येव देशोऽभ्युपगन्तव्य इत्यनन्तरमेवोक्तम् , एवं प्रदेशी प्रदेश इत्यपि नैष्टव्यम् , समानदोषत्वात् , तस्मान्न देशिमात्र देशमात्रं वा, किन्त्वखण्डं वस्त्वभ्युपगन्तव्यं, न तु देश-प्रदेशकल्पना कार्या, तयो|देऽभेदे च यथोक्तदोषसम्भवात् , अत एतन्मते कर्मधारयोऽपि पदानां न भवति, सर्वस्यापि वस्तुनः प्रत्येकमखण्डरूपत्वात् ॥
अथ देशप्रतिपादनार्थं 'नो देशी' इति प्रयोगः क्रियते, एकदेशआंदो यद्यपि पूर्वं मया निराकृतः, परमिदानीममेदे दोषभयाद् भेदमेव तयोरङ्गीकरोमीत्यत आह-अथेति। तं देश-देशिनोभैंदम् । तत्र देश-देशिनोर्मेदाङ्गीकारे। आह भाष्यकारो ब्रूते। अह० इति-"अथ भिन्नस्तस्य सको न भवति न च वस्तुसङ्क्रमभयात् । देश्येव च देशो नवा प्रदेशी प्रदेश इति ॥” इति संस्कृतम् । विवृणोतिअथेति । त्वदुक्तयुक्तरेव भेदे सम्बन्धाभावात् । तदर्थकषष्ठीविभक्तिर्न भवति, तेन देशि-देशपदयोर्न षष्ठीतत्पुरुषसमासः, किन्तु कर्मधारय एवेति। समभिरूढनयवाद्युक्तयुक्तेरेव । एवं च देशि-देशयोर्भेदो न संभवतीति स्थितम् , अभेदोऽपि च वस्तुसंकरादिदोषप्रसङ्गभयतो न सम्भवतीतीदानीमेवोक्तम्, अतो नाऽभेदोऽपीत्याह-न चेति-अस्य 'अभ्युपगन्तव्यः' इत्यनेनान्वयः । वस्तुसंकरदोषादिप्रसङ्गतः पर्यायवचनताप्राप्ति-पौनरुक्त्या-ऽऽनर्थक्यादिदोषतश्च प्रदेश्येव प्रदेश इत्यपि नाभ्युपगन्तुं शक्यमित्याह-एवमिति । एवं च यत् सिद्धं तदेवम्भूतनयवादी आह-तस्मादिति। 'न तु' इत्यस्य 'कार्या' इत्यनेनान्वयः । तयोः प्रदेशि-प्रदेशयोः। अत उक्तदोषप्रसङ्गभयात् । एतन्मते एवम्भूतनयमते ।' कर्मधारयोऽपि' इत्यपिना षष्ठीतत्पुरुषादिपरिग्रहः, भेदे सम्बन्धाभावाद् यथा समभिरूढमते षष्ठीतत्पुरुषादिस्तथा एवम्भूतनये देशि-देशलक्षणपदार्थयोस्तादात्म्यस्याप्यभावात् कर्मधारयोऽपि पदानां न सम्भवतीत्यर्थः ॥
'नो देशी' इति प्रयोगोऽपि देशप्रतिपादकतयैतन्नये न सम्भवत्येतदुपदर्शक भाष्यवचनमवतार्योपन्यस्यति-अथेति। 'नो देशी' इति शब्देन देशप्रतिपादनं कथं भव