________________
१९२
अनेकान्त यवस्था प्रकरणम् । ऽयोगेन शुद्धचेतनाद्वयवतोऽपि सिद्धस्य जीवपदार्थतया वक्तुमशक्यत्वात् , धात्वर्थ एव भावनिःक्षेपोपग्रहे च योषिन्मस्तकारूढो जलाहरणादिक्रियां कुर्वन्नपि घटो घटपदार्थो न स्यात् , किन्तु भावघटनयानुपयोगे इत्येवम्भूतस्य प्रसिद्धोदाहरणमपि विलूनशीणं स्यात् । अथ शब्दाऽर्थोभयविशेषणप्रधानत्वादेवम्भूतस्य व्यावहारिकशब्दाऽर्थोपग्रहेणैव प्रसिद्धोदाहरणव्याघातः, नैश्चयिकतदुपग्रहे च तव्याघातो न दोषाय, नयान्तरार्थव्याघातपुरःसरमेव नयान्तरप्रवृत्तेः, इति
नावानेव स्वीक्रियत इत्यतः सिद्धस्य जीवपदव्यपदेश्यत्वमुपपद्यते, तर्हि घटपदार्थोऽपि भावनिक्षेपसमाश्रयणेन घटोपयोगलक्षण गवघट एव घटपदव्यपदेश्यो भवेत् , एवं सति योषिन्मस्तकारूढस्य जलाहादिक्रियां कुर्वतोऽपि द्रव्यघटस्यैवम्भूतनये यद् घटपदाभिधेयतया प्रसिद्धमुदादरणम् , तत् परित्यक्तमेव भवेदित्याह-धात्वर्थ एवेति । योषिन्मस्तकारूढस्य जलाहर दिक्रियां कुर्वतो घटस्य घटपदाभिधेयत्वं कदा भवतीति पृच्छति-किन्त्विति । उत्तरयति-भावघटनयानुपयोग इतिधात्वर्थे भावघटाभ्युपगन्तृनयोत्थभावनिक्षेपानाश्रयण इत्यर्थः । इति एतस्मात् कारणात् , धातोः प्रसिद्धार्थापुरस्कारे एवम्भूतनयस्य यत् प्रसिद्धोदाहरणं 'योषिन्मस्तकारूढो जलाहरणादिक्रियां कुर्वन घट घटपदाभिधेयः' इत्येवंलक्षणं तदपि विलूनशीर्ण स्यादित्यर्थः दिगम्बर एतद्दोषपरिकाराय स्वाभिप्रेतमाशङ्कते-अथेति।शब्दाथाभयविशेषणप्रधानत्वात् एतन्न · शब्दोऽर्थ विशिनष्टि, अर्थः शब्दं विशिनष्टीत्येवं शब्दा-ऽर्थोभयविशेषणप्रधानत्वात् । 'व्यावहारिकशब्दार्थोपग्रहे जैव' इति स्थाने 'व्यावहारिकशब्दाथापनहे नैव' इति पाठो युक्तः, तथा चैवम्भूतस्य व्यावहारिको यः शब्दः, यश्च व्या हारेिकार्थस्तदुभयोपग्रहे-तदुभयाश्रयणे कृते प्रसिद्धोदाहरणस्योपपन्नत्वात् तस्य या तो नैव भवति, नैश्चयिकं यच्छब्दार्थोभयखरूपं तदुपग्रहे-तदाश्रयणे, च-म, तद्व्याघातः-प्रसिद्धोदाहरणव्याघातो यो भवताऽऽपादितः स दोषाय न भवति । कुत इत्यपेक्षायामाह-नयान्तरेति-यथा प्रकृत एव नयान्तरस्य-व्यवहार नवग्या याऽर्थः 'योषिन्मस्तकारूढो जलाहरणाद्यर्थक्रियां कुर्वन् घटो घटपदाभिधेयः' इत्येवंरूपः, तद्व्याघातपुरस्सरमेव-तव्याघाते