________________
तत्त्वबोधिनीविवृतिविभूषितम् शब्दार्थाभावात् , किं तर्हि ? 'सत्तायोगात् सत्त्वः, अतति-तांस्तान् ज्ञानदर्शनसुखादिपर्यायान् गच्छतीत्यात्मा' इत्यादिभिरेव शब्दैर्व्यपदेश्य इति ॥
इत्थं च यदुच्यते बोटिकवृद्धेन- "तिकाले चदु पाणा इंदिय-बलमाउ आणपाणो य ॥ ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स ॥".
[ द्रव्यसङ्ग्रहगाथा-३] त्ति । तन्निजकपोलतल्पशयालुविरुद्धकल्पनया शिष्यव्यामोहनमात्रमशुद्धनयविवेचनम् , शुद्धनयस्याप्यय॑माणस्य प्रसिद्धार्थपुरस्कारेणोल्लेखस्यैव साम्प्रदायिकत्वात् , एवम्भूतनयमते 'जीव प्राणधारणे' इति धात्वर्था
शब्देन व्यपदेश्यः ? इति पृच्छति-किं तहीति । उत्तरयति-सत्तायोगादितिखरूपसत्तासम्बन्धादित्यर्थः, सत्तासम्बन्धश्चात्र तादात्म्यमेव, सम्बन्धान्तरेण सत्तासम्बन्धित्वे तु सत्त्वशब्दस्य व्यपदेश्यो न भवेत् , किन्तु सच्छब्दव्यपदेश्यः स्यादिति बोध्यम् ॥
इत्थं च एवम्भूतनये सिद्धस्य न जीवादिशब्दव्यपदेश्यत्वं किन्तु सत्त्वा-ऽऽत्मादिशब्दव्यपदेश्यत्वमेवेति व्यवस्थितौ च । तिकाले० इति- “त्रिकाले चत्वारः प्राणाः इन्द्रिय-बलमायुः प्राणापानश्च । व्यवहारात् स जीवो निश्चयतो द्वे चेतने [तु चेतना] यस्य" ॥ इति संस्कृतम् । तत् (बोटिकवृद्ध )वृद्धदिगम्बरवचनम् । निजेतिवकपोलात्मकशय्यायामन्याऽनिरीक्षिततया शयनशीलया विरुद्धकल्पनया, शिष्यभ्रान्तिनिमित्तत्वाच्छिष्यस्य व्यामोहमात्रम् , अत एवाशुद्धनयविवेचनमेवेदम्, यतः शुद्धनयस्यापि, अय॑माणस्य किञ्चिद्वस्तुसाधनपरतया विवक्षितस्य, प्रसिद्धार्थपुरस्कारेणैव यो धातुर्यदर्थतया शब्दानुशासने पठितस्तदर्थावलम्बनेनैव, साम्प्रदायिकत्वात् सम्प्रदायसिद्धत्वात् । तथा च यदायातं तद् दर्शयति-पवम्भूतनयमत इति । धात्वर्थायोगेन प्राणधारणलक्षणजीवधात्वर्थस्य सिद्धेऽभावेन । यदि द्विचेतनावान् भावजीव इति भावविशेषसमाश्रयणेन जीवधात्वर्थो द्विचेत