________________
तत्त्वबोधिनीविवृतिविभूषितम्
पितासत्यप्रस्थकाकार-ग्राह्यग्राहकताविनिर्मुक्तमध्यमसंवित्स्वरूपज्ञानभेदेनैषां विषयभेदः सूक्ष्ममीक्षणीयः । तथा पञ्चानां धर्मा-धर्माSSकाश - जीव-पुद्रलास्तिकायानां देश-प्रदेशकल्पनायामप्यस्य नयस्य मते षष्ठीसमासादि नेष्टम्, किं तर्हि ? देशी चासौ देशश्वेत्यादिकर्मधारय एवेति सयुक्तिकमाह
.
१७७
"देसी चैव य देसो, णो वत्थु वा न वत्थुणो मित्रो । भिन्नो व न तस्स तओ, तस्स व जइ तो न सो भिन्नो 11 तो चैव समाणाहिगरणया जुज्जए पयाणं पि । नीलुप्लाइयाणं, न रायपुरिसाइसंसग्गो | "
[ विशेषावश्यकभाष्यगाथे - २२४६, २२४८ ] व्याख्या-धर्मास्तिकायादिको देश्येव हि देशः, न पुनस्तस्माद् घटादिवाऽघरट्टोऽत्यन्तभिन्नं स्वतत्रं वस्तु देशः, अथ न खतन्त्रं वस्तु
प्रमाणम्, उपप्लवेन - भ्रान्ति जनकदोषेणोपस्थापितो न तु बाह्यव्यवस्थितो यो ज्ञानेऽसत्यप्रस्थकाकारस्तथाभूतं ज्ञानं समभिरूढे प्रस्थकप्रमाणम्, ग्राह्यग्राहकतातो विनिर्मुक्तं यन्मध्यमसंवित्स्वरूपं ज्ञानं तदेवैवम्भूतनये प्रस्थकप्रमाणमित्येवं शब्दादीनां त्रयाणां विषय मेदः अभ्युपगमविषयमेदः, स्थूलबुद्ध्यगम्यत्वात्, सूक्ष्मं यथा स्यात् तथा सूक्ष्मबुद्धिभिः, ईक्षणीयः अवलोकनीय इत्यर्थः ।
. देश-प्रदेश - विचारसमाश्रयणेन समभिरूढस्याऽन्यनयतो भेदोपदर्शकं भाष्यगाथाद्वयमवतार्य पठति - तथेति । अस्य नयस्य समभिरूढनयस्य । देसी चेव० इति - "देश्येव च देशो नो वस्तु वा न वस्तुना भिन्नः । भिन्नो वा न तस्य सकः तस्य वा यदि तर्हि न स भिन्नः ॥ एतस्मादेव समानाधिकरणता युज्यते प्रदानामपि । नीलोत्पलादिकानां न राजपुरुषादिसंसर्गः ॥” इति संस्कृतम् । विवृणोति - धर्मास्तिकायादिक इति । तस्मात् देशिनः । घटादिवेति-यथा घटाद् अरघट्टः - घटीयन्त्र विशेषो येन मरुस्थलादौ कूपान्तर्गतजलं बहिरानीयते; नात्यन्तभिन्नस्तथा देशिनो धर्मास्तिकायादितोऽत्यन्तभिन्नं स्वतन्त्रं वस्तु न देशः । अख
अ. व्य. १२