________________
१७६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् एतेन 'प्रस्थकत्वप्रकारकाऽलौकिकधान्यचाक्षुषे स्वावच्छिन्नचक्षुःसंयोगसम्बन्धेन प्रस्थकस्य हेतुत्वम् ' इति नव्यतर्कोऽप्यपास्तः, अनेनापि प्रकारेण प्रस्थकस्य प्रमाणत्वे प्रमाण-ऽप्रमेयसाङ्कर्यदोषानुद्धारात, ज्ञाने प्रस्थकत्वप्रकारकत्वस्य प्रस्थकाकारत्वपर्यवसन्नत्वेन तदिनप्रस्थके प्रमाणाभावश्च, प्रस्थकज्ञानात् पूर्व हि न प्रस्थकसिद्धिा, तज्ज्ञानकाले च तदेव प्रस्थकाकारत्वेनानुभूयत इति किमपरमप्रामाणिकं बाह्यं प्रस्थकादीति । यद्यप्यत्रापि प्रस्थकज्ञानमेव प्रस्थकप्रमाणमिति त्रयाणामपि शन्दनयानामविशिष्टमेव मतं गीयते, तथापि बाह्यप्रस्थकार्पितस्वाभाविकसत्यप्रस्थकाकारो।२-३)पप्लवोपस्था
एतेनेति-प्रमाणानकारणत्वात् प्रमाणत्वाङ्गीकारे प्रमाणा-ऽप्र. माणव्यवस्थोच्छेदेनेत्यर्थः, अस्य 'अपास्तः' इत्यनेनान्वयः। प्रस्थ. कमानमितत्वलक्षणं प्रस्थकत्वं न चक्षुरिन्द्रियग्रहणयोग्यमित्यतस्तप्रकारकं ज्ञानं चक्षुरिन्द्रियेण न लौकिकमतः 'अलौकिकं' इत्युक्तम्, स्वावच्छिन्नति-प्रस्थकावच्छिन्नेत्यर्थः। 'एतेन' इत्युपदिष्टमेव हेतुमुपदर्शयति- अनेनाऽपीति । तद्भिन्नेति-प्रस्थकाकारज्ञानभिन्नेत्यर्थः । 'प्रमाणाभावश्च' इति यदुक्तं तस्यैवोद्वलनायाह- प्रस्थकज्ञानादिति । तज्ज्ञानकाले च प्रस्थकमानकाले पुनः। तदेव प्रस्थकशानमेव । अपरं प्रस्थकाकार. शानाद् भिन्नम्। प्रयाणाममपि नयानां शब्दप्रभृतीनां बानमेव प्रस्थकमिति शानस्वरूपप्रस्थकाभ्युपगममात्रेण कथं समभिरूढस्य शब्दादितो मेद इत्यत आह - यद्यपीति । अत्रापि प्रस्थकेऽपि, भपिना यथा वसत्यभ्युपगमे स्वात्मनि वसत्यभ्युपगमत्रयाणामविशिष्ट इत्यर्थस्याम्रडमम् । तथापि शानं प्रस्थकप्रमाणमित्येतावन्मात्रेण त्रयाजामविशिष्टत्वेऽपि । बाह्येति-बाह्यो यः काष्ठनिर्मितप्रस्थकस्तेनाऽपितो यो शाने स्वाभाविकसत्यप्रस्थकाकारः, तथाभूतक्षानं शब्दनये प्रस्थक