________________
अनेकान्तव्यवस्याप्रकरणम् ]
। [१७५ "वा प्रस्थकपरिच्छेदबुद्धिरुपजायते, कस्यापि पुनर्नालिकेरद्वीपाद्यायातस्य सत्स्वपि तेषु प्रस्थकपरिच्छेदबुद्धिर्न सम्पद्यते, इत्यनेकान्तिका एव काष्ठमयप्रस्थकादयः प्रस्थकज्ञानजनने, इति कथं तत्कारणत्वात् ते प्रस्थकादिमानरूपा भवेयुः १ ॥ । यदि वा प्रस्थकज्ञानकारणतामात्रेणाऽपि काष्ठमयप्रस्थकादयः प्रमाणज्ञानकारणत्वात् प्रमाणमिष्टास्तदा दधिभक्षणादीनामपि परम्परया तत्कारणानां प्रमाणत्वं स्यादिति प्रमेय-प्रमाणसाङ्कर्यात् विशीर्णा प्रमाणाऽप्रमाणव्यवस्था॥
च्छेदबुद्धिः' इत्यनेनान्वयः, कस्याऽपि इत्यस्याऽपि तत्रैवान्वयः। “कस्याऽपि' इत्यनेन कस्योट्टङ्कनमित्यप्रेक्षायां 'धान्य' इत्याधुक्तम् प्रस्थकादिमापकवस्त्वभावेऽपि धान्यराशि या 'एतावान् प्रस्थकमित एष धान्यप्रचयः' इत्याकलनसामर्थ्यवतोऽतिशयबानिनो वा प्रमातुः प्रस्थकपरिच्छेदबुद्धिर्भवतीत्यर्थः। 'नारिकेलद्वीपाद्यायातस्य' इत्यनेनैतत् कथयति-यत्र देशे द्वीपे वा न प्रस्थकादिना मापनव्यवहारः प्रचलति तद्देशीयस्तदद्वीपवाली वा यत्र प्रस्थकादिता मानव्यवहारस्तत्रागतोऽपि प्रस्थकादिना धान्यमाननिर्णयो भवति' इत्येवमजानन् सत्स्वपि प्रस्थकादिकेषु मापकेषु मेयेषु च धान्यादिषु •नावधारयितुं शक्नोति 'एतावत्प्रमाणमिदम्' इति, तथा च व्यभिचारेण प्रस्थकशाने काष्ठमयप्रस्थकादीनां न कारणत्वमिति न प्रस्थकशानकारणत्वात् काष्ठमयप्रस्थकादीनां प्रमाणत्वमित्यर्थः॥
द्वितीयगाथार्थमाह- यदि वेति। परम्परयेति- दधिभक्षणादिभ्रिश्चक्षुरादीन्द्रियं निर्मलं स्वविषयग्रहणसामर्थ्यवद् भवति, ततो यथावत् प्रमाणशानं जनयतीत्येवं परम्परयेत्यर्थः। तत्कारणानां प्रमाणशामकार•णानाम् ।।