________________
३१७४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् उछेया' इति पाठान्तरं चा, तेनैव परिच्छेदात् , केवलज्ञानवत् , तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम् ॥
अत्र परमतमाशङ्कय परिहरमाह"पत्थादओ वि तत्कारण ति माणं मई न तं तेसु । जमसंतेसु वि बुद्धी कासइ संतेसु वि न बुद्धी । तक्कारणं ति वा जइ पमाणमिटुं तओ पमेयं पि। सर्व प्रमाणमेवं क्रिमप्पमाणं पमाणं वा ?" ॥
विशेषावश्यकभाष्यगाथे-२२४५, २२४६ ] "प्रस्थादयोऽपि मानम्' इति प्रतिज्ञा, तत्कारणत्वात्-प्रस्थकज्ञानकारणत्वात् , यथा- 'नड्वालोदकं पादरोगः' इत्यादि, इत्येवम्भूता परस्य मतिः स्यात् , तदेतन्न-यतस्तेषु प्रस्थकादिष्वमत्स्वपि कस्यापि धान्यराश्यवलोकनमात्रेणापि कलनशक्तिसम्पन्नस्याऽतिशयज्ञानिनो पतावन्मानमिदमित्येवं मेयविनिश्चयः। तेनैव ज्ञानेनैव । 'परिच्छेया' इति पाठान्तरप्रमाण्ये तु तदनुसारेण तदर्थमुपदर्शयति- “परिच्छेया' इतीति। एतावता यत्प्रस्थकस्वरूपं निर्णीनं, तदुपसंहरति- तस्मादिति ॥ . उक्तविचारे अन्याभिमतस्याशङ्कापुरस्सरं खण्डनपरं भाष्यवचनमवतार्योंल्लिखति- अत्रेति । पत्थादओ० इति- “प्रस्थादयोऽपि तत्का रणमिति मानं मतिर्न तत् तेषु यदसत्स्वपि बुद्धिः कस्यचित् सत्स्वपि न बुद्धिः॥ तत्कारणमिति वा यदि प्रमाण मिष्टं ततः प्रमेयमपि । सर्व प्रमाणमेवं किमप्रमाणं प्रमाणं वा?"॥ इति संस्कृतम्। गाथाद्वयं क्रमेण व्याख्यानयति- प्रस्थादयोऽपोति । कारणे कार्योपचारोऽपि भवतीत्यत्र दृष्टान्तमाह- यथेति। परस्य नैगमादिनयाभ्युपगन्तुः। लदेता सतत् परमननं न युक्तम् । 'असत्स्वपि' इत्यस्य 'प्रस्थकपरि