________________
अनेकान्त [वस्थाप्रकरणम् ]
[ १७१
नवसति, यथा - छायातपे । यद्यप्येष त्रयाणामपि शब्दनयानामविशेषेणाभिप्रायः सूत्रे व्यावर्णितः, तथा च सङ्गृह्याऽभ्यधीष्महि" गम-ववहाराणां वसही लोयाइणिलयकोणता । संथारा - Saगाहगणहप्पएसा ऽऽयगा तिन्हं " ॥ [
}
तिण्हंति - क्रमेण सङ्घहर्जुसूत्र - शब्दाख्यानां त्रयाणां नयानामित्यर्थः, तथापि शब्द-समभिरूढैवम्भूतेषु ज्ञानात्मप्रदेश- तदाकारसत्वात् जीवे चेतनावद्; भिन्ने-त्वात्मविलक्षणस्वरूपे वस्तुनि ज्ञान- निराकारज्ञान सामान्यभेदादात्मस्वभावभेदेन यदि विशेष उच्यते तदैवैतद्विषये मिथो विशेषो घटेतेति सूक्ष्ममीक्षणीयम् । अभेदे
<
यथा भिन्ने आतपे छाया नवर्तते तथा भिन्ने कचिदपि किमपि न वर्तत इत्याह- भिन्न इति - अस्यैवार्थकथनम्- 'आत्मविलक्षणस्वरूपे वस्तुनि' इति । अत्र ग्रन्थकारः स्वस्य सूक्ष्मेक्षिकामुपदर्शयितुमाह- यद्यपीति । एष सर्व वस्तु स्वात्मन्येव वर्तत इत्येवमनन्तरमभिहितः, अस्य ' अभिप्रायः' इत्यनेनान्वयः । गम० इति नैगम-व्यवहारयोर्वसति - लोकादिनिलय कोणान्ताः । संसारका - Sवगाहदन भः प्रदेशाSSत्मगा त्रयाणाम् ॥ इति संस्कृतम् । त्रयाणाम् ' इत्यनेन केषां त्रयाणां सङ्ग्रहणमित्यपेक्षायामाह - क्रमेणेति सङ्ग्रहस्थ संस्तारके वसतिः, ऋजुसूत्रस्यावगाहदनमः प्रदेशे वसतिः, शब्दस्य शब्दत्वेन सङ्गृहीतानां शब्द-समभिरू ठेवम्भूतानामात्मनि वनतिरित्यर्थः । तथापि त्रयाणामित्यमविशेषे सत्यपि । शब्देति शब्दनये ज्ञानात्मप्रदेश आत्म स्वभावः, समभिरूढे तदाकारज्ञानमात्मस्त्र नावः एवम्भूते निराकारशान सामान्यमात्मस्वभाव इत्येवमात्मस्वभावमेदेन त्रयाणामावारभेदो ययुच्यते तत्र वसतिविषये शब्दसमभिरुदेवम्भूतानां परस्परं विशेष घटत इति । सूक्ष्मं स्थूलबुद्धयगोचरम् । ईक्षणीयं विभावनीय
ܕ
८.