________________
१७ ]
[ तस्वबोधिनीविवृतिविभूषितम् वसति' इति नैगमादिनयवादिनो वदन्ति । ऋजुसूत्रनयवादी तु वदतियत्राचगाढस्तत्राकाशखण्डे वसति, ततश्च ऋजुसूत्रेणैवं भणिते भणति समभिरूढः- नन्वात्मस्वभावं मुक्त्वा कथमन्यद् वस्त्वन्यस्मिन् विधर्मके-आत्मविलक्षणे वसेत् ? न कथञ्चित, सम्बन्धाभावादसम्बद्धस्य चाधारत्वानुपपत्तेरित्यर्थः।।
तर्हि क वसतीत्याह-सर्वमेव वस्तु आत्मस्वभावे वसति,
ऽऽतपे इक" ॥ इति संस्कृतम् । विवृणोति- कासाविति- असो साध्वादिः क वसतीत्येवं पृष्टे सति ‘लोके वसति, ग्रामे वसति, नगरे वसति, वसतौ वसति, गृहे वसति, गृहकोणे वसति' इत्येवं विस्तृताधारदेशमारभ्योत्तरोत्तरसङ्कुचिताधारं यावन्नैगमादिनयवादिनो वदन्तीत्वर्थः। ‘नैगमादि ' इत्यादिपदा सङ्गह-व्यवहारयोर्ग्रहणम् । अतः परं गाथार्थमुपजीव्याऽऽह- ऋजुपूत्रनयवादी विति-यत्राकाशप्रदेशे साध्वादेरवगाढस्तत्राकाशखण्डे साध्वादिर्वसतीत्येवमृजुसूत्रवादी वदतीत्यर्थः। ततश्च तदनन्तरं पुनः ! ऋजुसूत्रेण ऋजुसूत्रनयवादिना । एवम् अनन्तरोक्त. प्रकारेण । भणिते उक्ते सति । भणति वदति । को वदतीत्यपेक्षायामाहसमभिरूढः । तद्वक्तव्यमुपदर्शयति- नन्विति-कोमलामन्त्रणे । 'विधमके' इत्यस्य ‘आत्मविलक्षणे' इत्यर्थकथनम् । कथमित्याक्षेपलभ्यमाह- न कथञ्चिदिति । स्वविलक्षगे न वसतीत्यत्र हेतुमाह - सम्बन्धाभावादिति । स्वभिन्ने खस सम्बन्धाभ्युपगमे भिन्नत्वाविशेषात् स वस्तु खातिरिक्ते सर्वत्र वर्ततेत्यतिप्रलगभयान स्वातिरि तेन सह सम्बन्धः, सम्बन्धा. भावाचावारत्वानुपपत्ते त्मविलागे कश्चित् वर्तन इत्यर्थः। यदि स्वविलक्षणे न वसति तर्हि व वसतीति पृच्छति-तीति। आह अत्रोत्तरं बूते। चेतनस्वभावे जोवे यथा चेतना वर्तते तथा सर्वमेव वस्तु आत्मस्त्रमावे स्वस्वरूपे, क्सति वर्तते, सत्त्वात् सर्वस्य स्वात्मप्रतिष्ठितत्वाद