________________
१७२ ]
[ तत्वबोधिनी विवृतिविभूषितम्
कथमाधाराधेयभावः ? भेद एव कुण्ड - बदरादीनां तद्दर्शनादिति तु न शङ्कनीयम्, अभेदेऽपि 'घटाभावे घटो नास्ति' इत्याद्याधाराधेयभावोल्लेखिप्रतीतिदर्शनात्, भेदे तत्प्रयोगस्तूपचारात् समथनीय इति दिक् ॥
प्रस्थक विचारमधिकृत्याह
" माणं पमाणमिङ्कं नाणसहावो स जीवओऽणनो । किह पत्थयाइभावं वएज मुत्ताहरूवं सो ? ||
मित्यर्थः । अभेदे आचाराधेयभावासम्भवात् कथमात्मस्वभावे वसतिः, प्रत्युत भेद पवाधाराधेयभावो दृश्यत इति नैगमादिसम्भवनैव लोकादी वसतिर्युकेत्याशङ्कां प्रतिक्षिपति - अभेद इति तद्दर्शनात् आधाराधेयभावदर्शनात् यथा भेदे कुण्डादौ बहरादेराधाराधेयभावो दृश्यते 'कुण्डे बदरम्' इत्यादिप्रतीतिसद्भावात्, तथाऽमेदेऽपि घटाभावादौ घटाभावादेराधाराधेयभावो दृश्यत एव भवति हि घटाभावे घटो नास्ति' इत्यादिप्रतीतिरिति निषेधहेतु मुपदर्शयति- अभेदेऽपीति । नन्वेवं भेदेऽभेदे चाssधाराधेयभावप्रतीतिसद्भावे यथा स्वात्मनि स्वस्य वसतिस्तथा स्वभिन्नेऽपि लोकादौ वसतिः किं नोपेयत इत्यत आह- भेद इति भेदे सम्बन्धाभावादाधाराधेयभावो नोपपद्यत इत्यनुपपन्नार्थावगाहिनी भेदे आधाराधेयभावप्रतीतिर्न प्रमाणम्, अथापि लोके ' कुण्डे बदरम्' इति प्रयोगो भवति, स तूपचारात् समर्थनीय इत्यर्थः ।
,
-
1
<
प्रस्थक विचारसमाश्रयणेन समभिरूढस्य पूर्वनयेभ्यो भेदस्योपदर्शकं भाष्यवचनमवतार्योट्टङ्कयति - प्रस्थकेति । माण० इति - " मानं प्रमाणमिष्टं ज्ञानस्वभावः स जीवतोऽनन्यः । कथं प्रस्थकादिभानं व्रजे मूर्तादिरूपं स ॥ न हि प्रस्थकादि प्रमाणं घट इव भुवि चेतन