________________
अनेकान्त व्यवस्थाप्रकरणम् ]
हन्त ! यदि लिङ्ग-वचनभिन्नानां घट-पटस्तम्भादिवाच्यानामिवार्थानां ध्वनिभेदाद् भेदस्तवाऽनुमतः, तर्हि घट कुट-कुम्भकलशादिशब्दवाच्यार्थानां किमिति भेदो नेष्टः १ ध्वनिभेदस्याऽत्रापि समानत्वात् ।।
[ १६७९
किञ्च, विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे न प्रयोजकं गौरवात्, किन्तु विभिन्नशब्दवाच्यत्वं लाघवात् । न च नानार्थकैकशब्दवाच्यानामप्यर्थानां यथा नाभेदस्तथा भिन्नशब्दवाच्यानामपि न भेदो भविष्यतीत्याशङ्कनीयम्, यतो विभिन्नशब्दवाच्यत्वस्यार्थ
विवृणोति - हन्तेति । तत्र शब्दनयवादिनः । अत्राऽपि घट-कुटादावपि । अपि च लिङ्गादिभेदतोऽर्थभेदमभ्युपगच्छता भवतेत्थमनुमानप्रयोगोअभिधातव्य:-' तट-तटीप्रभृतयोऽर्था भिन्ना विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वाद्' इति, तत्र विभिन्नलिङ्गवचनादिशब्दवाच्यत्वलक्षणस्य लिङ्गस्य भेदलक्षणसाध्यसाधकत्वं भेदप्रयो जकत्वमवलम्ब्यैव वाच्यम्, तच्च न युक्तम्, विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वस्यापेचया विभिन्न शब्दवाच्यत्वस्य लघुभूतस्यैव मेदसाधकत्वस्यौचित्यादित्याह किमति । ननु न शब्दभेदाभेदनिबन्धना नावर्थभेदाभेदौ, तथा सति शब्दभेदादर्थमेदे शब्दाभेदादर्थाऽभेदोऽपि भवेत्, न चैवमभ्युपगन्तुं शक्यम् हरिशब्दस्यैकस्यापि सूर्यसिंहेन्द्र विष्ण्वादिनानार्थकस्याभ्युपगमात्, अन्यथैक हरिशब्दवाच्यानां सूर्यादीनामैक्यं प्रसज्येतेत्याशङ्कय प्रतिक्षिपति - न चेति- अस्य ' आशङ्कनीयम्' इत्यनेनान्वयः विभिन्नशब्दवाच्यत्वस्यार्थमेदव्याप्यत्वा देवार्थमे दप्रयोजकत्वमुपगम्यते, त्वर्थमेव्यापकत्वात्, अर्थमेदव्यापकत्वाद् यदि तत्प्रयोजकत्वं स्वीक्रि: केत, स्यादपि व्यापकस्य विभिन्नशब्दवाच्यत्वस्याऽभावाद् व्याप्यस्या र्थमेदस्याऽभावः व्याप्यत्वात् प्रयोजकत्वे तु व्याप्याभावाद् व्यापक