________________
१६६ ]
[ तत्त्वबोधिनीविवृत्तिविभूषितम्
घट - कुटादिपदार्थानामभेदे बाधकप्रमाणमुक्त्वा भेदसाधक
प्रमाणमाह
" घड-कुडसदत्थाणं जुत्तो भेओऽभिहाणभेआओ ।
घड पडसद्दत्थाण व तओ न पज्जायवयणं ति " ॥ [विशेषावश्यकभाष्यगाथा - २२३९ ]
"
घट- कुट-कुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्वरं युक्तः ' प्रतिज्ञा, 'अभिधानभेदाद्-वाचकध्वनिभेदाद्' इति हेतु:, घट-पट-स्तम्भादिशब्दवाच्यानामिवाऽर्थानाम्' इति दृष्टान्तः, इत्थं च एतदभिप्रायेण घटादिपदस्य कुट-कुम्भकलशादिकं पर्यायवचनं नाऽस्त्येव एकत्राऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति भावः ॥
9
शब्दनयशिक्षणार्थमाह
66 afra asणुमओ जइ लिङ्ग-वयणभिन्नाणं । घड पडवच्चाणं पिव घड - कुडवच्चाण किमणिट्ठो ? " ॥ [ विशेषावश्यकभाष्यगाथा - २२४० ]
पूर्वमुक्तं तथापि प्रसङ्गाभिधानेनार्थात् तदभिहितमेवेति बोध्यम् । घड- कुड ० इति - " घट-कुटशब्दार्थानां युक्तो मेदोऽभिधान मेदात् । घट-पटशब्दार्थानामिव ततो न पर्यायवचनमिति " ॥ इति संस्कृतम् । विवृणोति - घट - कुटेति । प्रतिज्ञायुपदर्शनं स्पष्टम्, निगमनमाहइति ।
शब्दन यशिक्षणरूपत्वेन भाष्यवचनमवतार्य पठति शब्दनयेति । णि इति - "ध्वनिमेदात् भेदोऽनुमतो यदि लिङ्गवचनभिन्नानाम् । पटवाच्यानामिव घट- कुटवाच्यानां किमनिष्टः ?” ॥ इति संस्कृतम् -
०