________________
१६८ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् व्याप्याभावः आपादयितुं शक्यते, किन्तु तद्व्याप्यत्वम् , न च व्याप्याभावाद् व्यापकाभावः आपादयितुं शक्येत, तप्ताऽयोगोलके व्यभिचागत , तस्मान्नानार्थस्थले शब्दभेदाद् भेदाऽभावेऽपि लक्षणभेदप्रयोजकत्वं न तद्व्यापकत्वं, येन नानार्थस्थले व्यापकाऽभावाद् स्वरूपादिभेदाद् भेदोऽव्याहतः, नार्थभेदे एकमेव प्रतिनियतं
स्याऽभाव इत्यस्यानुपगमेन न विभिन्नशब्दवाच्यत्वाऽभावादेकशब्दवाच्यानां भेदाऽभावस्याऽऽसअनमिति प्रतिक्षेपहेतुमुपदर्शयति- यत इति । तद्वयापकत्वम् , अर्थमेदव्यापकत्वम् । तद्वयाप्यत्वम् अर्थमेदव्याप्यत्वम्। व्याप्याऽभावाद् व्यापकाभावस्यापादनं किं न स्यादिति नाशङ्कनीयम् , यतो यदेव यस्य व्याप्यं तेनैव तस्यापादनं भवति, व्याप्याभावश्च न व्यापकाभावस्य व्याप्यः, तप्ताऽयोगोलके व्याप्यस्य धूमस्याऽभावसत्त्वेऽपि व्यापकस्य वढेरभावस्याभावेन व्यभिचारा. दित्याह-नि चेति- अस्य शक्यते' इत्यनेनान्वयः। ननु नानार्थ स्थले अर्थमेदप्रयोजकस्य शब्दभेदस्याभावादर्थमेदोन भवेदेवेत्यत आह-तस्मादितियथा च शब्दभेदोऽर्थभेदस्य प्रयोजकस्तथा लक्षण-स्वरूपादिभेदोऽपि त्प्रयोजक इति शब्दभेदरूपप्रयोजकस्याभावेऽपि लक्षण-स्वरूपादिभेदरूपप्रयोजकस्य नानार्थस्थले भावात् तत एवार्थभेदो भविष्यतीत्यर्थः। यद्यपि नानार्थकहरिशब्दवाच्यानामपि सूर्यादीनां सूर्यादिशब्दा विभिन्नाः सत्येव वाचका इति शब्दभेदस्यापि प्रयोजकस्य तत्रास्त्येव सम्भवः, तथापि समभिरूढनयस्यायं विचारः प्रस्तुतः, समभिरूढनये च हरिशब्दवाच्यो यः सूर्यरूपोऽर्थः स हरिशब्दवाच्य एव, न सूर्यादिशब्दवाच्यः, एवं यो हरिशब्दवाच्यः सिंहः स हरिशब्दवाच्य एव, न सिंहादिशब्दवाच्य इति सर्वेषां सूर्यादीनां हरिशब्दवाच्यानां न तद्भिन्नशब्दवाच्यत्वमिति न शब्दभेदस्तत्र भेदप्रयोजकः समस्तीति बोध्यम् । यद्यर्थभेदे. एकमेव प्रयोजकं भवेत्