________________
१६४ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् समभिरोहति-तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, ततः-तस्माभानार्थसमभिरोहणात् समभिरूढो नयः, यो घटशब्दवाच्योऽर्थस्तं कुट-कुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः । "वत्थूओ संकमणं होइ, अवत्थू नए समभिरूढे"।
[विशेषावश्यकगाथा–२१८५ ] इति नियुक्तिदलम्, एतद् व्याचिख्यासुराह भाष्यकृत्
“दव्वं पजाओ वा वत्थु वयणंतराभिधेयं । न तदन्नवत्थुभावं सङ्कमए सङ्करो मा भू॥ णहि सदंतरवचं वत्थु सइतरत्थतामेइ। संसय-विवज-एगत्त-सङ्कराइप्पसङ्गाओ"॥
विशेषावश्यकभाष्यगाथे-२२३७, २२३८) द्रव्यं कुटादि, पर्यायस्तु तद्गतो वर्णादिस्तल्लक्षणं यत् कुटादिवचनान्तराभिधेयं वस्तु, न तदन्यवस्तुभावं-घटशब्दाभिधेयं वस्तुभावं सङ्क्रामति, कुतः ? इत्याह, वस्तुनो वस्त्वन्तरसङ्कामे मा भूत् सङ्करादिदोष इति ॥
वाच्योऽर्थ इति। तं घटशब्दवाच्यार्थम । असौ समभिरूढनयः।
नियुक्तिववनमुपन्यस्य तद्वाख्यापरतया भाष्यवयनमवतार्योल्लिखति- वत्थूओ० इति- “ वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे " इति संस्कृतम् । दध्वं० इति “द्रव्यं पर्यायो वा वस्तु वचनान्तराभिधेयं यत् । न तदन्यवस्तुभावं सकामति सङ्करो मा भूत् ॥ नहि शब्दान्तरवाच्यं वस्तु शब्दान्तरार्थतामेति । संशयविपर्ययेकत्व-सङ्कराऽतिप्रसङ्गात् " ॥ इति संस्कृतम्। गाथाद्वयं