________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१६२ .... "विरोधिलिङ्ग-संख्यादिभेदाद् भिन्नस्वभावताम् ।
तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥" [ इत्यत्र लिङ्ग-संख्यादिशब्दार्थो व्याख्यातः ॥ इति शब्दनयः॥
अथ समभिरूढनयः। एकामेव संज्ञां समभिरोहतीति समभिरूढः, आह च भाष्यकृत"जं जं सणं भासइ तं तं चिय समभिरोहए जम्हा। सणंतरत्थविमुहो तओ ओ समभिरूढो त्ति" ॥
. [विशेषावश्यकभाष्यगाथा-२२३६ ] यां यां संज्ञां 'घटः' इत्यादिरूपां भाषते तां तामेव पुस्मात् संज्ञान्तरार्थविमुखः-कुट-कुम्भादिशब्दवाच्यार्थनिरपेक्षः हत्यनेम सम्बन्धः । विरोधीत्यादिकारिका व्यतार्था । तस्यैव अनुसूत्राभिमतप्रत्युत्पन्नवस्तुम एव ।
इति शब्दनयनिरूपणव्याख्या।
अथ समभिरूढनयनिरूपणव्याख्या। व्युत्पत्तिबललभ्यं समभिरूढस्वरूपमुपदर्शयति- एकामेवेति । उक्तव्युत्पत्तिलभ्यसमभिरूढस्वरूपे भाष्यसंवादमाह- आह च भाष्यकदिति । जं जं० इति- " यां यां संज्ञां भाष्यते तां तामेव-समभिरोहति यस्मात् । संझान्तरार्थविमुखस्ततो नयः समभिरूढ़ इति"॥ इति संस्कृतम् । विवृणोति- यां यामिति । फलितमयसम्वेवमति- यो सान्द