________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६१
तदेवापरकारकसम्बन्धं नानुभवतीत्यधिकरणं चेद्, ग्रामोऽधिकरणाभिधानविभक्तिवाच्य एव न कर्माभिधानविभक्त्यभिधेय इति ' ग्राममधिशेते ' इति प्रयोगोऽनुपपन्नः । तथा पुरुषभेदेऽपि नैकं वस्त्विति 'एहि ! मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्ते पिता' इति च प्रयोगो न युक्तः, अपि तु 'एहि ! मन्यसे, यथाऽहं रथेन यास्यामि' इत्येवं परभावेनैतन्निर्देष्टव्यम् । एवमुपग्रहणभेदेऽपि
सम्बन्धः, ' जनिता' इत्यनेनाऽनागतकालसम्बन्धः, न च तावत्कालमेकं वस्त्ववतिष्ठते ऋजुसूत्रमत इत्येवमतीता - ऽनागतयोः सम्बन्धाभावादित्यर्थः । अन्यकार कयुक्तस्यापरकारकसम्बन्धो न भवतीत्येतदेब स्पष्टयति- अधिकरणं चेद् ग्राम इति । अधिकरणाभिधानविभक्तिवाच्य एवेति'ग्रामे अधिशेते ' इत्यत्राधिकरणवाचकविभक्तिः सप्तमीविभक्तिस्तद्वाच्योऽधिकरणकारकरूपो ग्राम पवेत्यर्थः । एवकारलभ्यमर्थमुपदर्शयति-न कर्माभिधानेति कर्मवाचकद्वितीयाविभक्त्यभिघेयोऽधिकरणीभूतग्रामो न भवतीत्यर्थः । एवं सति ग्रामस्याधिकरणत्वविवक्षाया ' ग्रामेऽधिशेते' इत्येव प्रयोगो न तु ' ग्राममधिशेते ' इत्याहप्राममधिशेते इतीति । पुरुषमेदे भिन्नमेव वस्त्वभ्युपैति शब्दो न त्वेकमित्युपदर्शयति - तथा पुरुषमेदेऽपीति । ' एवं मन्यसे यथाऽहं रथेन यास्यामि' इत्येतदर्थे ' मन्ये रथेन यास्यति' इर्शन प्रयोगो भवति तदेतन्मते व भवति यथा रथकरणगमनकर्तृत्वं स्वात्मन्यभिमन्यमानो ऽन्य पुरुषो न तुक्त प्रयोगकर्ता पुरुषः, स च तन्मननस्योपदेश कर्तुमुपदिशति न तु स्वगतमननकर्तृत्वमावेदयतीति ' मन्यसे ' इति प्रयोगः, परस्य मननं च स्वात्मगतरथकरणकगमन कतृत्व स्य, तत्प्रतिपादकश्च ' यास्यामि' इत्येत्र, अतस्तदंशे तथैव प्रयोग इत्येवं पुरुषभेदेनार्थमेदाभ्युपगम इत्याह- एहि मन्य इति । उपग्रहणमेदेनार्थ
अतस्तन्मनन
<