________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ १७५ वचनं चाभ्युपैति, स्त्रावाचकध्वनिनानीनाम)भिन्ने लिङ्ग-वचने यस्य समानाधिकरणध्वनेः, अर्शाद्यचा वाच्य-वाचकभावसम्बन्धेन तनिरूपिततादात्म्येन वा तद्वदित्यर्थः । समभिरूढेन सहास्य मतभेदं वरणमादर्शयति-तत इति । असौः शब्दनयः । इच्छति अभ्युपगच्छति । तदपि भावात्मकवस्त्वापे। सद्भावादिभिः सत्त्वादिभिः, आदिपदाद् असद्भावाऽवक्तव्यत्वादेरुपग्रहः । 'अभिन्नलिङ्ग-वचनम्' इति समास. वाक्यस्य विग्रहोपवर्णनेनार्थमावेदयति- स्ववाचकध्वनीनामिति । लिङ्ग वचनयोर्ध्वनिगतयोरर्थेऽभावादर्थवावकध्वनिनाऽभिन्नयोलिङ्ग-वचनयोस्तादात्म्यं वस्तुनि न सम्भवतीति कथमभिन्नलिङ्गवचनं वस्त्विति सामानाधिकरण्यमत आह- समानाधिकरणध्वनेरेित्यादि । 'अर्शाद्यचा' इति स्थाने 'अर्श आद्यचा' इति पाठः समुचितः " अर्श आदिभ्योऽन्" [पा० ५. २. १२७.] इतिसूत्रण योऽचू प्रत्ययो विधीयते तेन, अस्य "तद्वदित्यर्थः' इत्यनेनान्वयः। तद्वदित्यर्थ इति- 'वाच्यवाचकभावसम्बन्धेन तन्निरूपिततादात्म्यसम्बन्धेन वा अभिन्नलिङ्गवचनकध्वनिवद् वस्तु इति 'अभिन्नलिङ्गवचनम् ' इत्यस्पार्थः। अर्शस् गुदरोगविशेषे वर्तते, अर्शीस्थस्य सन्ति अर्शसो देवात्तः, अत्र यथा अर्शस्. शब्दो रोगविशेषे वर्तमानोऽपि मत्वर्थीयेनाऽचा 'अर्शस 'स्वरूपमापन्नो रोगविशेषवन्तं देवदत्तमाह तथा प्रकृते ' अभिन्नलिङ्गवचन'शब्दो ध्वनिविशेषे वर्तमानोऽपि मत्वर्थीयेनाऽचा पूर्वाऽकारलोपेन 'अभिन्नलिङ्गवचन' इति प्राक्तनरूपमेवावस्थितः सन् वाच्यवाचकभावसम्बन्धेन तन्निरूपिततादात्म्यसम्बन्धेन वा अभिन्नलिङ्गवचनकशब्दवद् वस्तु प्रतिपादयतीति लिङ्ग-वचनयोः शब्दगतत्वेऽनि न क्षतिरिति भावार्थः। 'अभिन्नलिङ्ग-वचनम् ' इत्यनेन ऋजुसूत्राच्छब्दनयस्य मेदो दर्शितः, अथ समभिरूढाच्छब्दनयस्य भेदोपदर्शनाय बहु पर्यायमपि' इति वस्तुविशेषणमित्यावेदयतुमाह- समभिरूढेन सहेति । अस्य शब्दनयस्य। पर्यायश्चात्रैकशब्दस्य समानार्थकं शब्दान्तरम् ,