________________
१७४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् इत्यायेकवचनबहुववनादिवाच्यानामर्थानां धनिगेदादेव भेदः, केषामिव? इत्याह-पट-कुम्भादिध्वनिभेदात् , पट-कुम्भाधानामिव, तेन- तस्मात् कारणात्, तत्-लिङ्गं वचनं वाऽभिन्नार्थमेवेष्टम् , यादृशो ध्वनिस्तादृश एवार्थो द्रष्टव्य(ऽस्येष्ट) इत्यर्थः, अन्यलिङ्गवृत्तेस्तु शब्दस्य नाऽन्यलिङ्गवाच्यमिच्छत्यसौ, नाऽप्यन्यवचनवृत्तेः शब्दस्याऽन्यवचनवाच्यं वस्त्वभिधेयमिच्छत्येष इति भावः ।। उक्तमेवार्थमुपसंहृत्य दर्शयति---
"तो भावो चिय वत्थं विसेसियमभिन्नलिंग-वयणं च । बहुपजायं पि मयं सदत्थवसेण सदस्स" ॥
[विशेषावश्यकभाष्यगाथा-२२३५] ततः- तस्मात् कारणात् , नामादिनिक्षेपेषु भाव एव वस्त्वित्यसाविच्छति, तदपि प्रागुक्तरीत्या सद्भावादिभिर्विशेषितमभिन्नलिङ्गदिति पृच्छति- कुतः ? इति। उत्तरयति- ध्वनिमेदादिति। यथा च विभिन्नलिङ्गानां शब्दानां भेदात् तद्वाच्यार्थभेदव्यवस्थितिस्तथैक. वचन-बहुवचनान्तानां शब्दानां भेदात् तदर्थानामपि भेद इत्याहतथेति। अत्र दृष्टान्तवचनमवतारयति- केषामिव ? इत्याहेति। 'तेन' इत्यस्य 'तस्माद् कारणाद्' इति व्याख्यानम् । अस्य शब्दनयस्य, इष्टः अभ्युपगमविषयः। एवं सति पुल्लिङ्गशब्दस्य स्त्रीलिङ्गशब्दवाच्योऽर्थो न भवतीत्यर्थादायातमित्याह -अन्यलिङ्गवृत्तेस्त्विति-अन्यलिङ्गे वर्तमानस्य पुनरित्यर्थः। एवमन्यवचनकस्य शब्दस्य तदन्यवचनशब्दवाच्योऽर्थो न भवतीत्याह- नाऽपीति- अस्य ‘इच्छति' इत्य. नेनान्वयः । एषः शब्दनयः॥ ____एतदुपसंहारभाष्यमवताॉलिखति- उक्तमेवार्थमिति । तो भावो. इति-“ततो भाव एव वस्तु विशेषितमभिन्नलिङ्ग-वचनं च। बहु. पर्यायमपि मतं शब्दार्थवशेन शब्दस्य" ॥ इति संस्कृतम् । एतद्वि.