________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७३
व्याख्या वा इति अथवा, भिन्नाऽभिन्नलिङ्ग-वचनमध्य विशेषतो यद् वस्त्विच्छति ऋजुमूत्रनयस्तद् विशेषिततरमिच्छति शब्दनयः ॥ कुत: : इत्याह
" धणिमेयाओ भेओ त्थी-पुंलिंगाभिहाणवच्चाणं । पड-कुंभाणं व जओ तेणाऽभिन्नत्थमिङ्कं तं 11 [विशेषावश्यकभाष्यगाथा - २२३४ ]
"
यतो यस्मात् कारणात्, स्त्री-पुं-नपुंसकलिङ्गाभिधानवाच्यानामर्थानां तटादीनां भेद एव, न पुनरेकत्वम्, 'तटी' इत्यभिधानस्य भिन्नोऽर्थो वाच्यः, ' तटः ' इत्याभिधानस्य त्वन्यः, 'तटम् ' इत्यभिधानस्य चाऽपरः, कुतः ?, ध्वनिभेदात्, तथा, 'गुरुर्गुरवः '
"
29
गच्छतीति ऋजुसूत्राद् विशेषिततरवस्तुविषयत्वं शब्दनयस्येति । इतीति- पतदर्थमुपदर्शयन् भाष्यकृदाहेत्यर्थः । वत्थु ० इति वस्त्वविशेषतो वा यद् भिन्नाऽभिन्नलिङ्ग-वचनमपि । इच्छति ऋजुसूत्रनयो विशेषिततरं तत् शब्दः ॥ इति संस्कृतम् । विवृणोति वा इतिअथवेति वा इत्यस्याऽथ त्रेत्यर्थः । भिन्नाऽभिन्नेत्यादि स्पष्टम् ॥ कथमित्थमवधार्यत इत्यपेक्षानिवर्तकमुत्तरभाष्यवचनमवतार्यो - लिखति - कुतः ? इत्याहेति । घणि० इति - "ध्वनिभेदाद भेदः स्त्री-पुलिङ्गाभिधानवाच्यानाम् । पट- कुम्भयोरिव यतस्तेनाभिन्नार्थमिष्टं तत् " ॥ इति संस्कृतम् एतद् व्याकरोति- यत इति - ' तटी, तटः, तटम् इत्येवं स्त्री-पुं-नपुंसकलिङ्गाभिधानवाच्यानामर्थानां तटादीनां भेद एव, तटीशब्दवाच्यो यस्तटरूपार्थस्तस्माद भिन्न एव 'तटः ' इति - पुल्लिङ्गशब्दवाच्यस्तटरूपार्थः, ताभ्यामपि भिन्न एव तटरूपार्थः
तटम्' इति नपुंसकशब्दवाच्य इत्यर्थः । एवकारव्यवच्छेद्यमाह - न पुनरेकत्वमिति स्त्री-पुं- नपुंसकलिङ्गाभिधानवाच्यानामर्थानामेकत्वमभेदो नेत्यर्थः । एतदेव स्पष्टयति ' तटी' इत्यभिधानस्येति । इत्थं भेदः कस्मा
.
1
-