________________
न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैायाचार्यपदंततः कृतशतग्रन्थस्य यस्यार्पितम्।" इत्यादिना च प्रकटीकृतम्।
यथा च श्रीहरिभद्रसूरिरचितग्रन्थाः प्रायोऽन्ते सन्निविष्टविरहपदलाञ्छिता एककर्तकतया निर्णीता भवन्ति तथा श्रीमद्यशोविजयोपाध्यायग्रन्था अपि बाहुल्येन स्वाराधितसरस्वतीमत्राक्षर 'एंकार'घटितमङ्गलश्लोकविभूषिता एककर्तृकतया निर्णीता भवन्ति, अस्यैतादृशपाण्डित्य-कवित्वे सरस्वतीमन्त्रस्य (कारस्य काश्यां गङ्गातटे जापप्रभावादेव सम्भूते, तत्र महावीरस्तवप्रकरणे
"ऐकारजापवरभाष्यकवित्ववित्त्व, वाञ्छासुरद्रुमुपगङ्गमभङ्गरङ्गम् ।
सूक्तैर्विकासिकुसुमैस्तव वीरशम्भो,रम्भोजयोश्चरणयोर्वितनोमि" पूजाम् ॥१॥ इति स्वनिर्मितमङ्गलमेव प्रमाणम् , अत्र ऐमित्यस्य गुम्फनमस्ति, एवमस्मिन् मूले ऐन्द्रस्तोमनतमित्यत्र ऐमित्यस्य गुम्फनम् । अष्टसहरूयाम्
"ऐन्द्रमहः प्रणिधाय न्यायविशारदयतियशोविजयः।
विषमामष्टसहस्रीमष्टसहस्रयां विवेचयति ॥ १ ॥" इत्यत्र ऐन्द्रमह इत्यस्य घटकं 'ऐम्' इति, पातञ्जलयोगदर्शने
'ऐन्द्रवृन्दनतं नत्वा, वीरं सूत्रानुसारतः।
__ वक्ष्ये पातञ्जलस्यार्थ, साक्षेपं प्रक्रियाश्रयम् ॥ १ ॥ इत्यत्रापि तया, एवं नयरहस्यप्रकरणे-ऐन्द्रश्रेणिनतमित्यत्रापि, एवं नयोपदेशप्रकरणे-ऐन्द्रधाम हृदि स्मृत्वेति, नयोपदेशप्रकरणस्य नयामृततरङ्गिण्यां वृत्तौ-ऐन्दवीयविमलाकलेति, पार्श्वनाथजिनस्तोत्रे ऐन्द्रमौलिमणिदीधितिमालेति, शङ्खपार्श्वनाथस्तोत्रे-ऐंकाररूपां प्रणिपत्येति तदीयद्वितीयस्तोत्रेऐंकाररूपस्मरणोपनीतामिति ।
स्याद्वादपरमभक्तोऽयम् , यतः स्वसमानतन्त्रस्य दिगम्बरस्य सामान्यविशेषगुणसङ्ख्या-सामान्यविशेषस्वभावानामनेकान्तवाद एव सम्यक्तया समन्वयः, द्रव्यार्थिकस्य दश भेदाः, पर्यायार्थिकस्य षड् मेदाः, नयोपनयभेदविचारः, नैगमस्य त्रयो मेदाः, सङ्ग्रहस्य द्वौ भेदौ, व्यवहारस्य द्वौ भेदौ, ऋजुसूत्रस्य द्वौ भेदौ, शब्द-समभिरूढवम्भूतानां त्रयाणाभेकैकभेदः, सर्वसङ्कलनयाऽष्टाविंशतिर्भेदाः, उपनये सद्भूतासद्भूतव्यवहारस्य शुद्धाशुद्धाधुपचरितानुपचरितादिभेदवर्णनम् , मयोपनयस्वभावयोजनमित्यादिप्रक्रियायाः युक्तिपुरस्सरं खण्डनं कुर्वतोऽप्यस्य अष्टसहस्रीविवरणे