________________
[ तत्वबोधिनी विवृतिविभूषितम्
१७० ] ऋजुसूत्राभिमतार्थ पर्यायाविषयत्वेनाशुद्धव्यञ्जनपर्यायग्राहिणः कुतः शब्दस्य तस्माद् विशेषिततरार्थत्वम् ? नहि तदविषयविषयकत्वं विशेषिततरशब्दार्थः, किन्तु शुद्धतरतद्विषयविषयकत्वमिति ।
न च ऋजुसूत्राभिमतं सत्त्वमुपमृद्याऽसत्त्वाख्यद्वितीयभङ्गार्थीपग्रहाच्छब्दस्यर्जुसूत्राद् विशेषिततरत्वं वक्तुं युक्तम्, इत्थमृजुसूत्राभिमतं सच्चमुपमृद्याऽसच्चग्रहणव्यापृतस्य व्यवहारस्यापि ततो विशेषिततरार्थत्वापत्तेर्विशेषकभङ्गा निर्धारकवचनानुपपत्तेश्चेति चेत् ? अत्रेदमाभाति, यद्यपि सम्मतौ
एवं सत्तविअप्पो वयण हो होइ अत्थपजाए । वंजणपजाओ पुण सवियप्पो णिव्वियप्पो य" |
[ काण्ड० १, गाथा - ४१ ]त्ति । गाथार्थ पर्यायाश्रिता सप्तभङ्गी सङ्ग्रह - व्यवहारजुर्मूत्रैर्व्यञ्जन
प्रकारान्तरेणर्जुसूत्राच्छादनयस्य विशेषिततरत्वमाशङ्कय प्रतिक्षिपति - न चेति यस्य ' युक्तम्' इत्यनेनान्वयः । सत्त्वम् अर्थक्रियाकारित्वलक्षणमाद्यभङ्गप्रतिपाद्यम् । निषेधहेतुमाह- इत्थमिति उक्त रीत्या विशेषिततरत्व समर्थन इत्यर्थः । ततः ऋजुसूत्रात् । किञ्च, द्वितायभङ्गस्य शब्दनये विशेषिततरत्व प्रयोजके द्वितीयभङ्ग पव केवलः शब्दनये प्रयोक्तव्या नान्यवचनमित्याह - विशेषकेति । उक्ताशङ्कायां ग्रन्थकारः स्वःभिप्रेतं समाधानमुपदर्शयति- अत्रेदमाभातीति - उक्ताशङ्कायामिदमनन्तरवक्ष्यमाणसमाधानमस्माकं प्रतिभासत इत्यर्थः । एवं० इति - " एवं सप्तविकल्पो वचनपथो भवति अर्थपर्याये । व्यञ्जनपर्यायः पुनः सविकल्पो निर्विकल्पश्च " ॥ इति संस्कृतम । 'गाथया' इत्यस्य सूचिता' इत्यनेनाऽन्वयः, सङ्ग्रहव्यवहारर्जुसू त्रैरर्थ पर्यायाश्रिता सप्तभङ्गो, च पुनः शब्द- समभिरूदैवम्भूतैः शब्दनयाश्रिता सप्तभङ्गी सूचितेत्यन्वयः, सङ्ग्रहेण सवग्राहिणा 'स्यादस्त्येव घटः '
6
-