________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७९. पर्यायाश्रिता च शब्द-समभिरूंढेवभूतैः सूचिता, तथाप्येतत्प्रकारद्वयामिधानमर्थ व्यञ्जनसाधारणपर्यायसामान्याश्रितसप्तभङ्ग्या अप्युपलक्षणम् , सा च स्व-परपर्यायाणां क्रम-युगपद्विवक्षावशालयद्वयेनाऽशुद्ध-शुद्ध-शुद्धतरपर्यायविवक्षया च नयत्रयेणाऽपि सम्भवतीति ऋजुसूत्र-शब्दप्रयुक्तसप्तभङ्गया द्वितीयादिना व्यवहारजुसूत्र-शब्दप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेनर्जुसूत्राच्छब्दस्य विशेषितइति प्रथमो भङ्गः, व्यवहारेणासत्त्वग्राहिणा' स्यानास्त्येव घटः' इति द्वितीयो भङ्गा, सत्त्वाऽसत्त्वोभयत्रोदासीनेनर्जुसूत्रेण 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्गः, सहव्यवहाराभ्यां 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति तुरीयो भङ्गः, सङ्कहर्जुसूत्राभ्यां 'स्थादस्त्येव स्यादवक्तव्य एव च घटः' इति पञ्चमो भङ्गा, व्यवहारर्जुसूत्राभ्यां 'स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति षष्ठो भङ्गः, सङ्गहव्यवहारर्जुसूत्रः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इत्येवमर्थपर्यायाश्रिता सप्तभङ्गी समुल्लसति, इत्थमेव शब्दसमभिरूढेवम्भूतैः शब्दनयाश्रिता सप्तभङ्गी समवसेया। तथाऽपि निरुक्तसप्तभङ्गीद्वयसूचनेऽपि । एतत्प्रकारद्वयाभिधानम् अर्थपर्यायसमाश्रितसप्तसङ्गी-व्यञ्जनपर्यायाश्रितसप्तभङ्गीद्वयाभिधानम्, अस्य 'उपलक्षणम्' इत्यनेनान्वयः, उपलक्षणमित्यस्य उपलक्षकमित्यर्थः। सा च अर्थ व्यञ्जनसाधारणपर्यायसमाश्रितसप्तभङ्गी पुनः, अस्य 'सम्भवति' इत्यनेनान्वयः। यदा नयद्वयसमुद्भूता साऽभिलषिता तदा ऋजुसूत्रशब्दप्रयुक्तसप्तभङ्गयाः ऋजुसूत्र-शब्दनयद्वयसमुदभूतायाः सप्तभङ्गया। द्वितीयादिना द्वितीयभङ्गादिना, आदिपदात् तृतीयभङ्गादेग्रहणम् , तेष्वपि शब्दाद्यभिमतपर्यायस्य विषयीकरणं समस्त्येव । यदा नयत्रयसमुदभूता सप्तभङ्गी समादृता भवति तदा व्यवहारर्जुसूत्र शब्दप्रयुक्तायां तस्यां सप्तभङ्गयाम, तृतीयादिना तृतीयभङ्गेन, अत्र तृतीयभङ्गाथस्य पञ्चमभङ्गादौ विषयीकरणतस्तेषामादिपदाद् ग्रहणम्।।
ननु ऋजुसूत्रो यादशं सत्त्वमभ्युपगच्छति व्यवहारस्तादृशं