________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६५ स्वादजुत्राद् विशेपिततरवस्तुग्राहित्वाच, स्याद्वादिनस्तु सम्पूर्णसप्तभङ्ग्यात्मकमपि प्रतिपद्यन्त इति विशेषावश्यकवृत्तावुक्तम् ॥ .
तत्रेदं विचार्यते ननु किमियं सप्तभङ्गी अर्थनयाश्रिता, उत शब्दनयाश्रिता? आये तदेकतरभङ्गविशेषणेन कथनमृजुसूत्राच्छब्दस्य विशेषिततरत्वम् ? अर्थनयाश्रितभङ्गस्य शब्दनयाविशेषत्वात् , उभयेषां विषयविभागस्य दूरान्तरत्वात् , तथाहि- एतदर्थनयमतम्इत्याह- स्याद्वादिनस्त्विति । उक्तार्थस्य स्वोत्प्रेक्षितत्वनिरासायाह- विशेषावश्यकवृत्तावुक्तमिति ।।
प्रसङ्गात् सप्तभङ्गों विचारकोटिमानयति- तत्रेदं विचार्यत इति । विचारस्वरूपमाविस्करोति-नन्वित्यादिना। सप्तमङ्गया अर्थनयाश्रितत्वे तदवयवभुतस्य भङ्गमात्रस्य प्रत्येकमर्थनयाश्रितत्वेन तस्य शब्दनयविशेषत्वाभावात् , अर्थनय-शब्दनयविषययोरत्यन्तं वैलक्षण्यादित्याहआये इति-सप्तमङ्गया अर्थनयाश्रितत्वपक्ष इत्यर्थः। तदेकतरभङ्गविशेषणेन अर्थनयाश्रितसतभङ्गयवयवभूतकतरभङ्गात्मकविशेषणेन। उभयेषाम् अर्थ नयशब्दनयोभयेषाम्। उभयनयविषयविभागस्य दूरान्तरत्वमेव भावयति-तथाहीति। तत्र तावदर्थनयमतमाविष्करोति-एतदर्थनयमतमिति। एतत् अनन्तरमेवाभिधीयमानम् । अर्थनयमते यथा सामान्यतोऽर्थोंऽस्ति तथा सामान्यतः शब्दोऽप्यस्ति, किन्तु प्रमाणे स्वाकारार्पकोऽर्थ एव, तेनार्थाकारानुविधायिनी संविद् , अर्थाध्यवसायेनार्थ एवाऽवि. संवादादर्थ एत्र प्रमाणम् , अर्थ सत्येवार्थाकारा संवित् , अर्थाभावे तु न तदाकारा सेति साक्षात् परम्परया वाऽर्थेन सहैव नियतान्वयव्यतिरेको संविदो न तु शब्देनेति प्रमेयत्वमर्थस्यैव न शब्दस्येत्युपदर्शयति- यद्यपीति । तथापि सामान्येन शब्दाऽर्थयोः सत्त्वेऽपि । तदाकारानुविधायिनी संवित् तदध्यवसायेन तत्राविसंवादात प्रमाणत्वेन गीयत इति सम्बन्धः, शब्दाकारानुविधायिनी यदि सविद् भवेत् तदा तस्यास्तद्ध्यवसायेन शब्देऽविसंवादात् नात्र