________________
१६४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् १, 'अकुम्भः' २, 'अवक्तव्यः' ३, उभयत्ति- 'संश्चाऽसंश्च' इत्युभयम् ४, 'सन्नवक्तव्यः' इत्युभयम् ५, तथा 'असन्नवक्तव्यः' इत्युभयम् ६, आदिशब्दसगृहीतस्तु सप्तमः ‘सन्नसन्नवक्तव्यः' इति ७. अत्रोभयपदस्य समभिव्याहृतपदार्थैकत्वद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रैविध्यात् त्रिरावृत्त्या त्रिविधोभयबोध इति न्यायमार्गः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, पर्यायनय
कुम्भावक्तव्योभयमकुम्भावक्तव्योभयमित्येवं समभिव्याहारत्रैविध्या'दुभयपदस्य त्रिरावृत्त्या त्रिविधोमयबोध इत्युपदर्शयति- अत्रोभयपदस्यनि- यद्यप्युभयपदमुभयत्वविशिष्ट शक्तं तथापि समभिव्याहृतपदार्थस्यैकत्वे सति तत्रोभयत्वासम्भवेनोभयत्वविशिष्टान्वयासम्मवादुमयप्रकारकबुद्धिविषये शक्त्योभयप्रकारकबुद्धिविषयस्याभेदेनैकस्मिन्नन्वयसम्भवेऽपि त्रिधावृत्तिमन्तरेण न त्रिविधोभयबोधः ‘सकदुचरितःशब्दः सकृदेवार्थ गमयति' इत्यत उभयपदत्रिरावृत्तितस्त्रिविधो. भयबोधकल्पनं न्यायानुगतमित्यर्थः। शब्दनयविचारे प्रस्तुते सप्तभङ्ग्युपदशेनस्य क उपयोग इत्यत आह- तदेवमिति । विशेषिततरं कथम प्रतिपद्यत इत्यपेक्षायामाह- पर्यायनयत्वादिति- अनेन पर्यायनयविषयाणां पर्यायाणामानन्न्यादेकपर्यायनयाविषयस्याऽपि पर्यायस्याऽन्यायनयविषयत्वसम्मेवेनर्जुसूत्र-शब्दनययोःपर्यायनयत्वसाम्येऽपि ऋजुसूत्रनयाविषयपर्यायविषयत्वतो विशेषिततरवस्तुग्राहित्वं शब्दनये सम् ग्वतीत्यावे दिनं भवतीति । एवमपि कुण्ठमतीनां पर्यायनयत्व. साम् पश्यतां यदि न भवेत तयो.लक्षण्याध्यवसायस्तदा तत्स्पष्टप्रति नये त्वाह- विशेषिततरवस्तुमाहित्याच्चेति । एकेनापि भङ्गकेन विशेपिरतिपत्तिकत्वे शमनयस्य न सम्पूर्णसप्तभङ्गयात्मकमहावाक्याभ्युपान्तृत्वम, म्याद्वादिनन्तु सम्पूर्णवस्तुविषयकप्रमाणाभ्युपगन्तुः सम्ल तमङ्गयात्म महागा गाभ्युपगन्तृत्वेन शब्दनयाद् विशेष