________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६३
'
वक्तुमिष्टः कुम्भः 'संश्चाऽवक्तव्यश्च भवति, घटोsवक्तव्यश्च मत्रतीत्यर्थः, देशे तस्य घटत्वाद् देशे चाऽवक्तव्यत्वात् इति पञ्चमो भङ्गः ५ तथैकदेशे परपर्यायैरसद्भावेनाऽर्पितोऽन्यस्मिंस्तु देशे स्व-परपर्यायैः सद्भावा- सद्भावाभ्यां युगपदसाङ्केति केनैकेन शब्देन वक्तुमिष्टः कुम्भः 'असंश्चाऽवक्तव्यश्च' भवति, अघटोs - वक्तव्यश्च भवतीत्यर्थः, देशे तस्याघटत्वाद् देशे चावक्तव्यत्वात्, इति षष्ठो भङ्ग ६; तथैकस्मिन् देशे स्वपर्यायैः सद्भावेनान्यस्मिंस्तु परपर्यायैरसद्भावेनान्यस्मिंस्तु स्व- परोभयपर्यायैः सद्भावासद्भावाभ्यां युगपदेकेनाऽसाङ्केतिकेन शब्देन वक्तुमिष्टः कुम्भः ' संश्चासंथावक्तव्यश्च भवति, घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, इति सप्तमो भङ्गः ७ । इह च " कुम्भा कुम्भ ०" इत्यादिना गाथार्धेन षड् भङ्गाः साक्षादुपात्ताः सप्तमस्त्वादिशब्दात्, तद्यथा - 'कुम्भः '
,
परपर्याया सत्त्वेन विवक्षितः स एव घटः सन्नसंश्च भवति, अर्थाद् घटोsघटश्च भवति, एवं च स्यात् सन्नेव स्यादसन्नेव घटः, सत्त्वमत्र घटस्य घटत्वम्, असत्त्वं च अघटत्वमिति ' स्याद् कुम्भ एव स्यादकुम्भ एव चायम्' इति तुरीयो भङ्ग इत्यर्थः । पञ्चमं भङ्ग भावयति - तथेति । तस्य कुम्भस्य, एवं च ' स्यात् कुम्भ एव स्यादवक्तव्य एव चायम्' इति पञ्चमो भङ्ग इत्यर्थः । षष्ठं भङ्गं भावयाततथैकदेश इति । तस्य घटस्य, इत्थं च ' स्थादकुम्भ एव स्यादवक्तव्य एव चाऽयम्' इति षष्ठो भङ्ग इत्यर्थः । सप्तमं भङ्गं प्ररूपयतितथेति - ' स्यात् कुम्भ एव स्याइकुम्भ एव स्यादवक्तव्य एव चाऽयम् ' इति सप्तमो भङ्ग इत्यर्थः । कथं सप्तापि भङ्गा निरुक्तगाथात उपदर्शिता भवन्तीत्यपेक्षायामाह - इह चेति । निरुक्तगाथार्द्धेन यथा सप्तभङ्गोपदर्शनं तथा भावयति - तद्यथेति । 'कुम्भाऽकुम्भं ' इत्यादिगाथार्द्ध उभयपदमेकमेव श्रूयते यद्यपि, तथापि कुम्भाकुम्भो भयं