________________
१६२ ]
[ तत्त्वबोधिनी विवृतिविभूषितम् युगपद्वक्तुमशक्यत्वात् , इति तृतीयो भङ्गः ३ । एते त्रयः सकलादेशाः । अथ चत्वारो विकलादेशाः प्रोच्यन्ते- तत्रैकस्मिन् देशे स्वपर्यायसत्त्वेनान्यत्र तु देशे परपर्यायाऽसत्वेन विवक्षितो घटः 'संश्वासंश्च' भवति, घटोऽघटश्च भवतीत्यर्थः, इति चतुर्थो भङ्गः ४% तथैकस्मिन् देशे स्वपर्यायैः सद्भावेनार्पितोऽन्यत्र तु देशे स्व-परोभयपर्यायैः सद्भावा-सद्भावाभ्यां युगपदसाङ्केतिकेनैकेन शब्देन 'स्यात् कुम्भ एव स्थादकुम्भ एव स्यादवक्तव्य एवायम्' इति वचनस्य गोचरो भवति. तद्वचनं च सप्तमङ्गया सप्तमो भलो भवति इत्थं विचारपदवीमानीतोऽर्थ एतन्नये विशेषिततरः सप्तमी प्रतिपद्यत इत्येवं द्वितीयगाथार्थ इत्यर्थः। इत्थं भाविता एव सप्ताऽपि भङ्गा भाव्यन्ते-तद्यथेत्यादिना । तस्य घटस्य, अन्यत् स्पष्टम् । एते त्रयः सकलादेशाः 'स्थात् सन्नेव घटः १, स्यादसन्नेव घटः २, स्यादवक्तव्य एव घट: ३' इत्येवमनन्तरनिरूपितास्त्रयो भङ्गाः सकलादेशा अखण्डवस्तुस्वरूपं सकलमादिशन्ति प्रतिपादयन्तीति कृत्वा, सप्तभङ्गयामाद्यास्त्रयः सकलादेशा अन्त्याश्चत्वारो विकलादेशा इति मतमाश्रित्येदम् ; देवसूरिप्रभृतयस्त्वावार्याः “सप्तापि भङ्गास्तत्तद्भगा. भिहितस्य सत्वायेकेकधर्मस्य वस्तुगताखिल वः समं कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशादभेदप्राधान्यात् पर्यायार्थिकनयादमेदोपचाराद्वा एकवर्मप्रतिपादनमुखेनाशेषधर्मप्रतिपादकत्वतोऽनन्तधर्मात्मकवस्तुप्रतिपादकत्वात् सकलादेशाः, यदा त्वेकस्य धर्मस्थान्यैर्धमः समं द्रव्यार्थिकनयादेशात् कालादिभिरष्टभिर्भेदोपचारः, पर्यायार्थिकनयादेशाद् भेदवृत्तिप्राधान्यं तदैककधर्मप्रतिपादकत्वाद विकलादेशास्ते सर्वे" इत्यामनन्तीति बोध्यम् । अन्त्याश्चत्वारो विकलादेशा यथा व्यवस्थिता भवन्ति तथा प्ररूपयति- अथेति- अनन्तधर्मात्मकैक. वस्तुन एकवर्माऽऽकलितो भागस्तस्य देश इत्युच्यते, तत्रैकस्मिन् देशे स्वपर्यायसत्वेन विवक्षितो घटः, अपरस्मिश्च तथाभूते देशे