________________
अनेकान्तव्यवस्थाप्रकरणम् ] "
[ १६१ इत्यर्थः, तद्यथा-ऊर्ध्वग्रीवा-कपाल-कुक्षि-बुध्नादिभिः स्वपर्यायैः सद्भावेनार्पिता- विशेषितः कुम्भः 'कुम्भः' भण्यते, 'सन् घटः' इति प्रथमभङ्गो भवतीत्यर्थः १; तथा पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनाऽर्पितः- विशेषितः 'अकुम्भः' भवति, सर्वस्यापि घटस्य परपर्यायैरसचविवक्षायाम् 'असन् घटः' इति द्वितीयो भङ्गो भवतीत्यर्थः २; सर्वोऽपि घटः स्व-परोभयपर्यायैः सद्भावाऽसद्भावाभ्यामर्पितः 'अवक्तव्यः' भवति, स्व-परपर्यायसच्चाऽसत्वाभ्यामेकेन केनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तस्य अयं प्रथमो भङ्गः, परपर्यायैरर्पितः-विशेषितो घटोऽसद्भावेनार्पितः सन् 'अकुम्भः' इति भण्यते, 'स्यादकुम्भ एवाऽयम्' इति तद्वचनम्, सप्तभङ्गया द्वितीयोऽयं भङ्गः, स्व-परपर्यायोभयाभ्यां युगपत्प्राधान्येन विवक्षिताभ्यामपित:-विशेषितो घटो युगपत्प्रधानभावाऽऽकलितसद्भावा-ऽसद्भावोभयाभ्यामर्पितस्तथा वक्तुमशक्यत्वेन 'स्यादवक्तव्य एवायम्' इति तद्वचनम् , सप्तभङ्गया अयं तृतीयो भङ्गः; क्रमेण प्राधान्येन विवक्षिताभ्यां स्व-परपर्यायाभ्यामर्पितः- विशेषितःसद्भावाऽसद्भावाभ्यां विशेषितः सन् 'स्यात् कुम्भ एवायं स्यादकुम्भ एवायम्' इत्येवं वक्तव्यं भवति, तद्वचनं सप्तभनयास्तुरीयो भङ्गा एवं स्वपर्यायेण सद्भावेनापितः, स्व-परपर्यायाभ्यां युगपत्प्राधान्येन विवक्षिताभ्यां सद्भावा-ऽसद्भावाभ्यामर्पितः स्यात् कुम्भ एव स्यादवक्तव्य एवायम् ' इत्येवं प्रतिपाद्यं, भवति, तद्वचनं च सप्तभङ्गयाः पञ्चमो भङ्गः, एवं परपर्यायेणासद्भावेनार्पितः प्राधान्येन युगपद्विवक्षितसद्भावा-ऽसद्भावाभ्यां युगपद्वक्तुमशक्य इति, तथा चाऽर्पितः सन् 'स्यादकुम्भ एवायं स्यादवक्तव्य एवायम्' इतिवचनप्रतिपाद्या भवति, तञ्च वचनं सप्तभङ्गयाः षष्टी भङ्गः, स्वपर्यायेण सद्भावेनाऽर्पितः, परपर्यायेणाऽसद्भावेनापितः, प्राधान्येन युगपद्विवक्षिताभ्यां सद्भावा-ऽसद्भावाभ्यां तथावक्तुमशक्यत्वेनार्पितः सन्
११