________________
१४२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्ति, जलाहरणादितत्कार्याऽकरणात् , पटादिवत्, तथा प्रत्यक्षविरोधात् घटलिङ्गादर्शनाच, अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः, जलाहरणादिघटलिङ्गं च तेषु न दृश्यते ततोऽनुमानविरोधोऽपीति कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ? । घटपदान्नामादिघटोपस्थितेरस्खलिताया दर्शनात् तत्र तत्पदशक्तेरव्याहतत्वात स्वारसिकघटपदप्रयोगलक्षणो व्यपदेशस्तेषु न विरुध्यत इति चेत् ? न- अन्तरङ्गप्रत्यासच्या भावघट एव घटपदशक्तेरभ्युपगमात् , नामादिषु तत्पदप्रयोगस्याऽस्वारसिकत्वादिति दिग् ॥ दिवत् । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वाऽपि" ॥ इति संस्कृतम् । विवृणोति-नाम-स्थापना-द्रव्यरूपा इति । तत्कार्येति-घटकार्येत्यर्थः। प्रत्यक्षविरोधमेव स्पष्टपति- अघटरूपास्त इति। ते नाम-स्थापना-द्रव्यरूपाः, तेषु नाम-स्थापना-द्रव्येषु, 'नामादयः कुम्भा न भवन्ति, कुम्भकार्यजलाहरणादिकारित्वाभावात् पटादिवद्' इत्यनुमानमत्र बोध्यम्।
ननु घटपदाद् यथा भावघटोपस्थितिर्भवति तथा नामघटायुपस्थितिरपि भवतीति नामघटाद्युपस्थित्यर्थ घटपदस्य नामघटा. दिष्वपि शक्तिरबाधितप्रसरैवेति नामादिष्वपि स्वारसिकपटपदप्रयोगलक्षणव्यपदेशोऽविरुद्ध एवेति शङ्कते- घटपदादिति । तत्र नाम: घटादौ । तत्पदशक्तेः घटपदशक्तेः। तेषु नाम घटादिषु । समाधत्ते- नेतिजलाहरणादिघटकार्यकारित्वाद् भावघट एवाऽन्तरङ्गा, बहिरङ्गश्च नामघटादिरित्यन्तरङ्गप्रत्यासत्या भावघट एव घटपदशक्तः शब्दनयेनाऽभ्युपगमान्नामघटादिषु घटपदप्रयोगस्याऽस्वारसिकत्वात् , स्वार सिकघट पदप्रयोगलक्षणव्यपदेशो नामादिषु त्रिषु न सम्भवतीत्यर्थः।
ऋजुसूत्रनयशिक्षणप्रवणं भाष्यवचनमवतार्योल्लिखति- ऋजुपूत्रति । जइ० इति- “यदि विगताऽनुत्पन्नाः प्रयोजनाऽभावंतो न ते कुम्भाः ।