________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[१४१ तदेव ऋजुसूत्रनयमतम्-ऋजुसूत्रनयाभ्युपगतम् , प्रत्युत्पन्नंवर्तमानं वस्तु इच्छति, असौश-दनयः, कीदृशम् ? विशेषिततरम्, कुत इदं ज्ञायते ? यद् यस्मात् , पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ, न तु शेषानाम-स्थापना-द्रव्यरूपांत्रीन घटानिति, शब्दार्थप्रधानो शेष नयः, शब्दार्थश्च प्रकृते 'घट चेष्टायाम् ' इति धात्वर्थलक्षणो भावघट एव युज्यते, न नामादिष्विति निक्षेपचतुष्टयाभ्युपगमपराद् ऋजुसूत्राद्-विशेषिततरं वस्त्विच्छत्यसौ, एकस्यैव भावघटस्यानेनोपगमात् ।।
नामादिघटनिराकरणे प्रमाणमाह" नामादओ न कुम्भा तकजाऽकरणओ पडाइच । पञ्चक्खविरोहाओ तल्लिंगाभावओ वा वि" ।।
[विशेषावश्यके गाथा-२२२९] विवृणोति- तदेवेति । 'कीदृशम्' इति कीदृशं वर्तमानं वस्त्वभ्युपगच्छत्यसावित्याकाङ्क्षानिवृत्तये। इदं विशेषिततरं वर्तमानं वस्त्वभ्युपगच्छती. त्येतत्। 'पृथुबुनोदराद्याकारकलितम्' इत्यादिभावघटस्वरूपोपवर्णनम् इच्छत्यसौ अभ्युपगच्छति शब्दनयः। अस्य नयस्य शब्दार्थप्राधान्याद् भावघटस्यैव शब्दव्युत्पत्तिलभ्यत्वेन वाच्यार्थत्वान्न नाम-स्थापना-द्रव्य रूपाणां घटाना तथात्वमिति न नामादीनां त्रयाणामेतनयाभ्युपगमविपयत्वमित्याह- शब्दाथप्रधानो ह्येष नय इति । किमत्र ऋजुसूत्राद् विशेषित. तराभ्युपगन्तृत्वमित्यपेक्षायामाह-निक्षेपचतुष्टयेति-नाम-स्थापना द्रव्यभावेति निक्षेपचतुष्टयेत्यर्थः । अनेन शब्दनयेन। 'नामादि इत्यादिपदात् स्थापना-द्रव्ययो परिग्रहः।।
नामा दओ० इति- "नामादयो न कुम्भाः तत्कार्याऽकरणतः पटा