________________
१४० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तद्वाचकः शब्दः, तद्वदिवापि द्रष्टव्यम् , उक्तं च महाभाष्यकृता
" सवणं सपइ स तेणं व सप्पए वत्थु जं तओ सदो। तस्सत्थपरिग्गहओ नओ वि सद्दो त्ति हेउ छ" ॥
[विशेषावश्यके गाथा-२२२७] शब्दवाच्यार्थपरिग्रहप्राधान्यम् । “ इच्छइ विसेसियतरं पच्चुप्पन्नो नओ सद्दो" ।। [विशेषावश्यके गाथा-२१८४ ] त्ति नियुक्तिदलम् , तत्र भाष्यम्
"तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसिययरं सो। इच्छइ भावघडं चिय जं न उ नामादिए तिनि" ॥
[विशेषावश्यके गाथा-२२२८ ] चाव्यार्थविषयकत्वेन नयस्य शब्दत्वे उपदर्शितविविधशब्दव्युत्पत्ती च महाभाष्यसम्मतिमुपदर्शयति- उक्तं च महाभाष्यकृतेति । 'सवणं० ' इति- “शपनं शपति स तेन वा शप्यते वस्तु यत् ततः शब्दः। तस्यार्थपरिग्रहतो नयोऽपि शब्द इति हेतुरिव" ॥ इति संस्कृतम् ।
तस्यार्थपरिग्रहतः' इत्यस्य गाथागतस्थायमर्थ:- तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात्तत्प्रधानत्वादिति, पतदेवाह-शब्दवाच्यार्थपरिग्रहप्राधान्यमिति- अस्य स्थाने 'शब्दवाच्यार्थस्य परिग्रहःप्राधान्यम्' इति पाठः सम्यगाभाति । शब्दवाच्यार्थपरिग्रहप्राधान्ये शब्दनये ऋजु. सूत्राद विशेषिततरप्रत्युत्पन्नग्राहित्वे नियुक्तिववनं तत्स्पष्टीकरणप्रवणं भाष्यवचनं चोपदर्शयति- 'इच्छइ' इति- “इच्छति विशेषिततरं प्रत्युत्पन्नो नयः शब्दः" इति संस्कृतम्। तत्र नियुक्तिववनव्याख्याने। तं चिय० इति- “तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततरं सः। इच्छति भावघटमेव यद् न तु नामादिकांस्त्रीन्" इति संस्कृतम् । भाष्यवचनं