________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३७. सूत्रयतीति ऋजुसूत्रः शुद्धपयार्यास्तिकः, यद्वा सर्वधर्म विरहशून्यतेत्यः भ्युपगमपरः शुद्धतरपर्यायास्तिकावलम्बी ऋजुसूत्रो व्यवस्थिता, अथवा सौत्रान्तिक-वैभाषिको बाह्यार्थमाश्रितौ यथाक्रममृजुसूत्रशब्दौ, वैभाषिकेण नित्यानित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमाच्छब्द नये. तस्यानुप्रवेशः । बाह्यार्थप्रतिक्षेपेण विज्ञानमात्राभ्युपगमपरः समभिस्तद्रहितमकुटिलं बुद्धिस्वरूपम् , तत् सूत्रयति ज्ञापयतीति ऋजुसूत्रः, स च बाह्यार्थत्यागलक्षणशुद्धत्वयोगाच्छुद्धपर्यायाथिक इत्यर्थः । ऋजुसूत्रस्वरूपावेदने कल्पान्तरमाह-यद्वेति-शून्यमेव तत्वम् , तत्र शून्यता सर्वधर्मराहित्यमित्यभ्युपगमपर ऋजुसूत्रःशुद्धतरपर्यायास्तिकावलम्बीत्यर्थः, 'सर्वधर्मविरहः शून्यता इति पाठो युक्तः, ऋजुसूत्रः सौत्रान्तिकः, शब्दनयो वैभाषिकः, समभिरुढो योगाचारः, एवम्भूतो माध्यमिक इत्येवं पर्यायास्तिकनयावलम्बी बौद्धश्चतुर्धा व्यवस्थित इति कल्पान्तरमाह- अथवेति। क्षणिकबाह्यार्थभ्युपगमप्रवणत्वेन सौत्रान्तिकस्यर्जुसूत्रत्वेऽपि वैभाषिकस्य कथं शब्दनयत्वमित्यपेक्षायामाहवैभाषिकेणेति- अर्थप्राधान्ये क्षणिकवस्त्वभ्युपगत्रा वैभाषिकेण न नित्योऽर्थोऽभ्युपगत इति नित्यार्थाभावान्न नित्यशब्दप्रयोगोऽसर्थङ्गतो भवेत , शब्दप्राधान्ये तु प्रयुज्यते स पुद्गले इति नित्याऽनित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमाच्छन्दनये वैभाषिकस्य प्रवेशः, सौत्रान्तिकस्तु शब्दार्थयोस्तादात्म्य-तदुत्पत्तिलक्षणसम्बन्धस्याभावात् सङ्के. तस्य सम्बन्धत्वे पुरुषेच्छारूपस्य तम्याथै शब्दस्येव शब्देऽर्थस्याफि सम्भावितत्वादर्थोऽपि वाचकः स्याच्छब्दोऽपि वाच्यो भवेदितिः नास्त्येवशब्दस्यार्थेन सम्बन्ध इति शब्दो नार्थतत्त्वं ब्रवीतीति न शब्दस्य प्राधान्यमिति न सौत्रान्तिकस्य शब्दनयत्वमित्याशयः । योगाचारस्य समभिरूढत्वं समर्थयति- बाह्यार्थप्रतिक्षेपेणेति । शून्यमेव तत्त्वमित्यभ्युपगच्छतो माध्यमिकस्यैवम्भूतत्वमुपपादयति- एकानेकेति।