________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३३ सङ्घहर्जुसूत्रादीनां नयप्रभेदत्वं दुर्निवारम् , द्रव्यार्थिकत्वपर्यायार्थिकत्वयोः प्रकृतविभागप्रयोजकविभाजकोपाधित्वाभावेन तददोषादिति स्मर्तव्यम् , अत एव नव नया द्रव्याथिकः पर्यायार्थिको नैगमः सङ्ग्रहो व्यवहारे ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्वत्येकत्पन्नग्राहित्वलक्षणमृजुसूत्रत्वम् , तद्वयाप्यविभाजकोपाधिश्च ऋजुसूत्रस्वादिस्तद्वत्त्वेन ऋजुसूत्रादीनां नयप्रभेदत्वप्रसङ्गात् , नयविशेषो नयमेदस्तद्विशेषो नयप्रभेद इति, एवं सति "सत्त मूलणया पन्नत्ता" [अनुयोगद्वारे] इति सूत्रविरोधापत्तरित्यर्थः। शब्दभिन्नत्वे सतीत्यादिलक्षणमनभिप्रेत्यापि शाखा-प्रशाखात्वाद्युपपादने उक्तसूत्रविरोधः स्यादेव, यतो नयविभाजकोपाधिव्यार्थिकत्वं पर्यायार्थिकत्वं च, तत्र द्रव्याथिकत्वस्य नयविभाजकस्य व्याप्यो विभाजकोपाधिः सङ्गहत्वादिः, पर्यायार्थिकत्वस्य नयविभाजकोपाधेाप्यो विभाजकोपाधिर्ऋजुत्रत्वादिस्तद्वत्त्वेन सङ्ग्रहादेनयविशेषविशेषत्वेन नयप्रभेदत्वमित्याशङ्कय प्रतिक्षिपति-न चेति। अन्यथाऽपि शब्दभिन्नत्वे सतीत्यादिऋजुलत्रलक्षणानाश्रयणेऽपि । उक्तसूत्रस्वारस्यान्नयविभागप्रयोजकोपाचित्वेन सम्मताः सङ्गहत्वादय एव नयविभाजकोपाधयः, न तु तथा द्रव्यार्थिकत्व-पर्यायाथिकत्वे इति नयविभाजकोपाधय एव सङ्घहत्वादयः, नतु नविभाजकोपाधिव्याप्यविभाजकोपाधय इति नोक्तदिशा सङ्कहादीनां नयप्रभेदत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति- द्रव्यार्थिकत्व-पर्यायार्थिकत्वयोरिति । अत एव इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, अत एव द्रव्यार्थिकत्व-पर्यायार्थिकत्वयोरुक्तसूत्रस्वारस्यान्नयविभाजकत्वाभावादेव फिमपास्तमित्यपेक्षायामाह- नव नया इति-द्रव्याथिक इत्यादि नवनयपरिगणनम् । इति एवंस्वरूपो य एकविभागस्तत्करणे लम्पटः समर्थों यो दिक्पटो दिगम्बरस्तस्य यत् कपटम् , नयो द्रव्यार्थिक-पर्यायार्थिकमेदाद् द्विविध इत्येको विभागः, तदनन्तरं द्रव्यार्थिकस्त्रिधा-नैगमसङ्गाह-व्यवहारमेदात्, पर्यायाथिकश्चतुर्धा- ऋजुसूत्र-शब्द-समभि