________________
१३२]
[ तत्त्वबोधिनीविवृतिविभूषितम् शब्दभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वं लक्षणमभिप्रेत्य तु न शब्दादीनामृजुमूत्रभेदत्वम् , अन्यथा नयविभाजकोपाधिव्याप्यविभाजकोपाधिमत्त्वेन नयप्रभेदत्वापत्तेः “सत्त मूलणया पणत्ता' [अनुयोगद्वारे] इति सूत्रव्याकोपप्रसङ्गात् , न चान्यथाऽपि नयविभाजकोपाधिरूपद्रव्यार्थिकत्व-पर्यायार्थिकत्वव्याप्यसङ्ग्रहत्व ऋजुसूत्रत्वादिकमादाय शब्दादीनां शाखा-प्रशाखादित्वनिर्वचनमुपपाद्यते यदि नयान्तर व्यावृत्तर्जुसूत्रत्वस्य सूत्रमात्रवृत्तित्वेन तेन रूपेणर्जुसूत्रशाखाप्रशाखादित्वस्य शब्दादावसम्भवात् , तदा शब्दभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वं समभिरूढभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वमेवम्भूतभिन्नत्वे सति प्रत्युत्पन्नग्राहित्यं वा ऋजुसूत्रत्वं पारिभाषिकमभिप्रेत्य शब्दादीनां शाखा-प्रशाखादिस्वरूपता किमिति न व्यवस्थाप्यते, यद्यपि शब्दभिन्नत्वे सतीत्यादिस्वरूपं तन्न शब्दगतं तथापि समभिरूढवम्भूतगतं तद् भविष्यति तावताऽपि समभिरूढेवम्भूतयोः शाखा प्रशाखाव. संगमनं सुकरम् , सम्मतिगाथाशं शाखा-प्रशाखयोरेवाभिधानात्, प्रतिशाखायास्तत्रानुपादानात् , एवं साम्प्रतभिन्नत्वे सतीत्यादिनिर्वचनेऽपीत्यत आह - शब्दभिन्नत्वे सतीति- एतच्च ‘समभिरूढभिन्नत्वे सति वा, एवम्भृतभिन्नत्वे सति वा' इत्यनयोरुपलक्षणम् , “शब्दसमभिरूलैवम्भूताः शब्दनयाः [ ] इति शब्दत्वमुक्तनयत्रयसाधारणम् . तदवच्छिनप्रतियोगिताकभेदवत्त्वे सतीत्येवं शब्दभिन्नत्त्रे सतीत्यर्थविवक्षायां शब्दभिन्नत्वे सति प्रत्युत्पन्नग्राहित्यमृजुसूत्रमात्रवृत्तीति तद्वत ऋजुसूत्रस्य तद्धर्मानाश्रयशनयादेस्तद्विशेषस्वाभावाच्छ.खा-प्रशाखात्यानापत्तेरिति विचारणीयं सुधीभिः। अन्यथा-शब्दभिन्नत्वे सतीत्यादि ऋजुसूत्रलक्षणमभिप्रेत्यापि शब्दादीनामृजुसूत्रनयविशेषत्वाभ्युपगमे । नयविभाजकोपाधीति-नयविभाजकोपाधिः शभिन्नत्वे सति प्रत्युत्पन्न ग्राहित्वलक्षणमृजुसूत्रत्वं साम्प्रतभिन्नत्वे सति प्रत्युत्पन्नग्राहित्वलक्षणमृजुसूत्रत्वमेवम्भूतभिन्नत्वे सति प्रत्यु.