________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१३१ द्रष्टव्यम् , यद्वा विशेषणभेदाप्रयुक्तऋजुसूत्रविषयप्रतियोगिकभेदानाधारप्रतीतिविषयकत्वमिह शब्दादीनामृजुमूत्रभेदत्वं परिभाप्यते, नद्येवं व्यवहारस्य संग्रहभेदत्वं प्रसज्यते, विशेषणभेदाप्रयुक्तसामान्य लक्षणसंग्रहविषयप्रतियोगिकमेदाधारविशेष विषयत्वात् तस्य । -बोधयतीत्येवमृजुसूत्रपदव्युत्पत्तर्निमित्तं यत् प्रत्युत्पन्नग्राहित्वंवतमानकक्षणग्राहित्वं तद् ऋजुसूत्रादिपर्यायनयचतुष्टयव्यापित्वात् पर्याय. नयत्वमात्रस्वरूपमभिप्रेत्य ज्ञेयमित्यर्थः । शब्दादीनामृजुसूत्रविशेषत्वस्थ तच्छाखा-प्रशाखादिरूपत्वसमर्थनाय कल्पान्तरमाह- यद्वेति । विशेषणभेदाप्रयुक्तेति-प्रत्युत्पन्नं वस्तु चतुर्विधस्यापि पर्यायनयस्य विषया, किन्तु लिङ्गभेदादिप्रयुक्तऋजुसूत्रविषयप्रतियोगिकभेदः शब्दनयविषये, पर्यायभेदप्रयुक्तः स समभिरूढनयविषये, व्युत्पत्तिनिमित्तक्रियाभेदप्रयुक्तः स एवम्भूतनयविषये, इत्येवं विशेषणभेदप्रयुक्तस्यैव ऋजु. सूत्रनयविषयप्रतियोगिक भेदस्याधारः शब्दादिनयविषयः, विशेषणभेदाप्रयुक्तस्य तु ऋजुसूत्रनयविषयभेदस्यानाधारः शब्दादिनयविष. योऽपि, तद्विषयकप्रतीतिविषयत्वं तादृशप्रतीतिविषयविषयकत्वपर्यवसितमृजुसूत्रादिनयवतुष्टयसमनुगतमिह शाखा-प्रशाखादिरूपतया शब्दादिनयप्ररूपणायामृजुसूत्रभेदत्वं परिभाष्यते-आधुनिकसडेतविषयः क्रियते तेन वास्तविकस्य ऋजुसूत्रभेदत्वस्याभावेऽपि न क्षतिरित्यर्थः। नन्वेवं पारिभाषिकं सहभेदत्वं व्यवहारनयस्यापि किं न प्रसज्यत इत्यत आह- नहीति- अस्य 'प्रसज्यते' इत्यनेनान्वयः। निषेधहेतुमाह- विशेषणेति- विशेषणभेदाप्रयुक्तो यः सामान्यलक्षणस्य सामान्यस्वरूपस्य संग्रहविषयस्य भेदः स विशेषणभेदाप्रयुक्तसामान्यलक्षणसंग्रहविषयप्रतियोगिकभेदस्तदाधारो विशेषः, तद्विषयत्वात् तद्विषयकत्वाद तस्य-व्यवहारनयस्येत्यर्थः। मनु ऋजुसूत्रपदप्रवृत्तिनिमित्तं प्रत्युत्पन्नग्राहित्वं पारिभाषिकं वा विशेषणभेदाप्रयुक्तर्जुसूत्रविषयप्रतियोगिकभेदानाधारप्रतीतिविषयकत्वमृजुसूत्रभेदत्वमभिप्रेत्य