________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[१२९ नार्थोपसर्जनत्वेन प्रतीतिजनकाः शब्द-समभिरूद्वैवम्भूताख्यास्त्रयो नयाः, शाखा-प्रशाखा इव स्थूल-सूक्ष्मतरदर्शित्वात् सूक्ष्मो भेदो येषां ते तथा, यथा हि तरोः स्थूलाः शाखाः सूक्ष्मास्तत्प्रशाखा, अतिसूक्ष्मसूक्ष्मतरास्तत्प्रतिशाखाः, एवम् ऋजुसूत्रतरोः स्थूल-सूक्ष्मसूक्ष्मतरशाखा-प्रशाखा-प्रतिशाखारूपा अशुद्ध-शुद्ध-शुद्धतराः शब्दसमभिरूढैवम्भूताख्यास्त्रयो नया द्रष्टव्याः, तथाहि-ऋजुसूत्राभ्युपगतं प्रथमक्षणार्थबोधकमन्यत्, तदन्यच्च द्वितीयक्षणार्थवोधकम् , एवं तृतीयक्षणाद्यर्थबोधकम् , इत्येवं वचनं तस्य फलीभूत ऋजुसूत्रनामा नयबोधः शब्दार्थयोरिव बोधस्यापि नयत्वात् तस्य तु ' इत्यत्र 'तुशब्दोऽवधारणार्थक इत्याह-तुरिति । तेन तुशब्दस्यावधारणार्थकत्वेन । तस्यैव ऋजुमूत्रनयात्मकपर्यायनयस्यैव। व्यवच्छेद्यार्थ स्पष्टयति-न 'द्रव्यार्थिकस्येति । के ते शब्दादय इत्यपेक्षायां ये प्राधान्येन शब्दप्रतीति “जनयन्ति उपसर्जनत्वेनार्थप्रतीतिमुपजनयन्ति ते शब्द-समभिरूडैवम्भूताः 'शब्दाश्यः' इत्यनेनाभिमता इत्याह-शब्दप्राधान्येनेति । शाखा हि स्थूला दूरादपि वृक्षरूपमर्थ व्यञ्जयन्ति, प्रशाखास्तु ततः सूक्ष्मा नैकटये सति वृक्षं व्यञ्जयन्ति, प्रतिशाखास्तु ततोऽपि सूक्ष्मा अतिसान्निध्ये सति वृक्षं गमयन्ति, एतादृशस्वभावाः शब्दाइयोऽपीति शाखा-प्रशाखादिसाधयेण शाखा-प्रशाखादिसशास्तत्त्वेनात्रोदृङ्किता इत्याशयेनाह-शाखा-प्रशाखा इवेति-इदं प्रतिशाखानामुपलक्षणम् , “स्थूलसूक्ष्मतरदर्शित्वात्" इत्यस्य स्थाने " स्थूल-सूक्ष्मदर्शित्वाद्" इति पाउ: समीचीनः, इदं सूक्ष्मतरदर्शित्वादित्यस्योपलक्षणम् ! सूक्ष्मः लघुताकृतः, मेदः विशेषः । दर्शिताभिप्रायमुद्धाटयति-यथा हीति- “अतिसूक्ष्मसूक्ष्मतरा" इति स्थाने "सक्ष्मतरा" इति पाठः समीचीनः । उपमाने तरौ शाखा-प्रशाखादिभेदस्वरूपमुपपाद्योपमेये ऋजुसूत्रे तदुपपा. दयति-एवमिति। ऋजुसूत्रादिमन्तव्योपदर्शनेन शाखा-प्रशाखादिसाहश्यं भावयति-तथाहीत्यादिना । शब्द इत्यस्य 'सूक्ष्ममभिमन्यते,