________________
१२८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
" मूलनिम्माणं पञ्जवणयस्य उज्जुसुअवयणविच्छेदो | तस्स उ सद्दाईया साह पसाहा
सुहुमभेया " ॥
[ काण्ड - १, गाथा - ५ ] अस्यार्थः - मूलनिर्माण - मूलाधारः, पर्यायनयस्य ऋजु
सूत्रवचनविच्छेदः - लक्षणया प्रतिक्षणविवेचनेन विच्छिद्यमानवचनफलीभूतऋजुसूत्राख्यो नयबोधः, तस्य - ऋजुसूत्रतरोः, तुरवधारणार्थः, तेन तस्यैव न द्रव्यार्थिकस्य, शब्दादयः शब्दप्राधान्ये
"
शाखा '
पर्यायनयेषु ऋजुसूत्र - शब्द- समभिरूढैवम्भूतेषु ऋजुसूत्रस्य प्राधान्यमुपदर्शयति- अयं चेति । पर्यायनयतरोर्मूलं पर्यायनय एव तरुवृक्षस्तस्य मूलम्, मूले नष्टे नापि शाखा नापि पत्रमिति वृक्षस्वरूपे मूलस्यैव प्राधान्यमतः पर्यायनयवृक्ष ऋजुसूत्रनय इत्यर्थः वृक्षेण सह साधारणधर्मबलात् तादात्म्यलक्षणरूपकमत्र तदा भवेद् यदि वृक्षस्य शाखाप्रशाखादिर्यथा तथाऽस्यापि शाखाप्रशाखादिः : स्यादत आह— शब्दादीनामिति - आदिपदात् समभिरूढैवम्भूतयोर्ग्रहणम् । एतच्छाखारूपत्वात् ऋजु सूत्रनयशाखारूपत्वात् इत्युपलक्षणं प्रशाखा - प्रतिशाखयोः, एतच्चाग्रे व्यक्तम् । उक्तार्थे सम्मतिसम्म तिमुपदर्शयति तदुक्तमिति । मूलनिम्माणं इतिमूल निर्माण पर्यवनयस्य ऋजुसूत्रवचनविच्छेदः । तस्य तु शब्दादिकाः शाखा प्रशाखाः सूक्ष्मभेदा " ॥ इति संस्कृतम् । अस्य 'मूलनिम्माणं ' इति सम्मतिवचनस्य । अर्थः विवरणम्, अनन्तरमुपदर्श्यते 'मूलनिर्माणम्' इत्यादिना । 'ऋजु सूत्रवचनविच्छेदः ' इत्यस्य यथाश्रुतार्थ ऋजुसूत्रवचनसमाप्तिलक्षणो नाऽत्र सङ्गतिमङ्गतीत्यत आह- लक्षणयेति - लक्षणावृत्याश्रयणेनेत्यर्थः । प्रतिक्षणविवेचनेन प्रतिक्षणं वस्तूनां भेद इति प्रथमक्षणात्मकवस्तुतो द्वितीयक्षणात्मकवस्तु भिन्नमित्येवंस्वरूपेण, विच्छिद्यमानं यद् वचनं
66
"