________________
१२६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् लक्षणो धर्मो यस्य तं यदि विनाशहेतुर्न विनाशयेत् तदा विरुद्धममिधानमित्यनेन समानम् , येषां च न घटनिवृत्तिः कपालस्वरूपादन्या, तेषां कथं न कपालहेतुर्घटध्वंसहेतुर्भवेत् ? अथ कथं कपाललक्षणस्य वस्त्वन्तरस्य प्रादुर्भावे घटो विनष्ट इति व्यपदिश्यते ? मुद्गरादिहेतुसन्निधिमहिम्ना घटस्यैव कपालभावात् । कथं घटो विनष्टः स एवान्यथा भवतीति चेत् ? नन्वसत् कथं भवतीति
णम् । यन्मते च घटध्वंसः कपालस्वरूपस्तन्मते कपालस्य कपालहेतुजन्यत्वे कपालस्वरूपस्य घटध्वंसस्यापि कपालहेतुजन्यत्वमिति कथं न सहेतुकत्वं ध्वंसस्येत्याह-येषां चेति-मते इति शेषः, एवं तेषामित्यत्रापि । ननु यदि कपालस्वरूपैव घटनिवृत्तिस्तदा वस्त्वन्तरस्य कपालस्य प्रादुर्भावे घटस्य न किञ्चिजातं, तथापि घटो विनष्ट इति यदि व्यपदेशस्तर्हि पटादिप्रादुर्भावेऽपि घटो विनष्ट इति व्यपदेशः स्यात्, यथा च पटादिप्रादुर्भावे न भवति घटो विनष्ट इति व्यपदेशस्तथैव कथं कपालप्रादुभावे घटो विनष्ट इति व्यपदेश इति शङ्कते-अथेति । पटादिप्रादुर्भावे न घटस्य पटादिभाव इति न ततो घटो विनष्ट इति व्यपदेशः, मुद्रादिहेतुसन्निधिमहिम्ना कपालोत्पत्तौ तु घटस्यैव कपालभावादित्यतो भवति घटो विनष्ट इति व्यपदेश इति समाधत्ते-मुद्गरादिहेतुसन्निधिमहिनेतिमुद्रादियों घटविनाशहेतुस्तत्सामर्थ्यबलादित्यर्थः । ननु कपालोत्पत्तिसमये घटो विनष्टत्वान्नास्त्येवेति कथं तस्य कपालादिभाव इत्याशङ्कते-कथमिति । उत्पत्तितः प्रार घटोऽसन्नेवेति कथमुत्पत्तिलक्षणं भवनमस्य, यदि च पूर्वमसत्त्वेऽपि तदानीं घटभावादुत्पत्तिरविरुद्धा तर्हि घटस्यापि विनाशदशायां घटात्मना विनष्टत्वेऽपि कपालात्मना न विनष्टत्वमिति कपालादिभावस्तस्य स्यादिति समाधत्ते-नन्वसदिति । प्रागसतः पश्चात् सत्त्वं न विरुद्धामत